तमिलनाडु-नगरस्य पूर्वमुख्यमन्त्री, यः सम्प्रति विधानसभायां विपक्षस्य नेता अस्ति, सः रविवासरे विज्ञप्तौ दावान् अकरोत् यत् कल्याणविभागेन चालितेषु छात्रावासेषु निवसन्तः आदिद्रविदारस्य, आदिवासीसमुदायस्य च छात्राः “तीव्रकठिनतानां सामनां कुर्वन्ति” इति "" ।

सः अवदत् यत् मीडिया-समाचाराः सन्ति येषु "रात्रौ बहिः स्थितानां परिसरे अनधिकृतप्रवेशः, मद्यस्य प्रयोगः च" प्रकाशिताः सन्ति । एतेषु छात्रावासेषु छात्राणां कृते "भोजनस्य अभावः" इति विषयः अपि एलओपी उत्थापितवान्, तत्क्षणमेव एतस्य विषयस्य समाधानं कर्तुं सर्वकारेण आह्वानं कृतवान्।

एआइएडीएमके-नेता आरोपितवान् यत् २०२१ तमस्य वर्षस्य मे-मासे डीएमके-सर्वकारस्य कार्यभारं स्वीकृत्य अनुसूचितजातिषु आक्रमणानि वर्धन्ते।

पलानीस्वामी इत्यनेन उक्तं यत् पुदुक्कोट्टैमण्डले उपरि पेयजलस्य टङ्क्यां मलपदार्थस्य उपस्थितिः सहितं आदिद्रविदारस्य आदिवासीसमुदायस्य च सम्मुखीभूतानां विषयाणां प्रकाशनं कृतवान्। सः अपि अवदत् यत् तेनकासीमण्डले अनुसूचितजातिपरिवारानाम् पेयजलप्रदायस्य "न प्राप्यते" इति विषयः सः गृहीतवान्।

एलओपी इत्यनेन अपि उक्तं यत् सः कस्यचित् राष्ट्रियदलस्य अनुसूचितजातिराज्यस्य अध्यक्षस्य हत्यायाः विषयः अपि च कल्लाकुरिचिनगरे अवैधमद्यपानेन अनुसूचितजातिजनानाम् मृत्योः विषयं गृहीतवान्। परन्तु, डीएमके-सर्वकारः "अनुसूचितजाति-जनजातीयसमुदाययोः सम्मुखीभूतानां विषयाणां समाधानार्थं उत्सुकः नास्ति" इति सः अजोडत् ।

इदानीं डीएमके-नेतृत्वेन राज्यसर्वकारस्य दावानुसारं नगरीयग्रामीणक्षेत्रेषु आदिद्रविदारनिवासस्थानेषु मार्गाः, स्ट्रीट् लाइट्, पेयजलप्रदायः इत्यादीनां सुविधानां उन्नयनार्थं प्रायः १००० कोटिरूप्यकाणि व्यययन्ति।

राज्यसर्वकारेण २०२४-२५ मध्ये आदिद्रविदाराय आदिवासीकल्याणविभागाय २९९२.५७ कोटिरूप्यकाणि विनियोजितानि सन्ति ।