सीरियादेशस्य मानवाधिकारवेधशालायाः कथनमस्ति यत्, अस्मिन् आक्रमणे पश्चिमे हामाप्रान्तस्य मस्याफ्-नगरस्य स्थलानि लक्षितानि सन्ति। एम्बुलेन्साः क्षेत्रे त्वरितरूपेण गच्छन्तः दृश्यन्ते इति ब्रिटेन-देशस्य समूहेन उक्तं यत्, प्रहारानाम् अनन्तरं पश्चिमे हामा-देशस्य वाडी-अल्-ओयोन्-इत्यस्य समीपे विशालः अग्निः दृष्टः इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

सीरियादेशस्य राज्यदूरदर्शनेन मध्यसीरियादेशे "इजरायल-आक्रामकतायाः" प्रतिक्रियां वायुरक्षाभिः दत्ता इति ज्ञापितम् । वेधशालायाः कथनमस्ति यत् अनेके क्षेपणास्त्राः अवरुद्धाः।

क्षति-क्षति-विस्तारः तत्क्षणं स्पष्टं न जातम् ।

इजरायल्-देशः अन्तिमेषु वर्षेषु सीरियादेशे अनेकानि आक्रमणानि कृतवान्, प्रायः इराणी-सम्बद्धानि हिज्बुल-सङ्घस्य च स्थानानि लक्ष्यं कृत्वा ।