हिजबुल-सङ्घः रविवासरे वक्तव्येषु उत्तरदायित्वं स्वीकृतवान् यत् तेषां योद्धवः गोलान्-उच्चस्थानेषु अल-जौरा-नगरे ड्रोन्-आक्रमणं कृतवन्तः, लेबनान-देशस्य दक्षिण-ग्रामेषु आक्रमणानां प्रतिकाररूपेण आयरन-डोम्-मञ्चान् इजरायल-सैन्यस्थानान् च लक्ष्यं कृतवन्तः इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

शनिवासरे सीमापार्श्वे लेबनानदेशस्य फ्रौन्-ग्रामे कथितस्य आक्रमणस्य अनन्तरं इजरायलस्य नौसैनिकस्थले रास-अल्-नकूरा-इत्यत्र ड्रोन्-आक्रमणं कृतवन्तः, यस्मिन् नागरिकरक्षायाः त्रयः सदस्याः मृताः इति कथ्यते इति अपि समूहेन उक्तम्।

लेबनानदेशस्य सैन्यस्रोताः सिन्हुआ इत्यस्मै अवदन् यत् इजरायलस्य युद्धविमानैः ड्रोन्-यानैः च दक्षिणलेबनानस्य पूर्वमध्यक्षेत्रेषु ग्रामान् नगरान् च लक्ष्यं कृत्वा पञ्च वायुप्रहाराः कृताः। खिर्बेट् सेल्म् इत्यत्र एकस्य प्रहारस्य परिणामेण त्रयः नागरिकाः लघुघाताः अभवन् ।

सूत्रेषु इदमपि ज्ञातं यत् लेबनानसेना दक्षिणलेबनानतः उत्तरइजरायलं प्रति प्रायः ३० भूपृष्ठतः भूपृष्ठं प्रति क्षेपणानि, अनेके ड्रोन् च प्रक्षेपणं दृष्टवती।

लेबनान-इजरायल-सीमायां २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ८ दिनाङ्कात् आरभ्य तनावः वर्धितः यदा पूर्वदिने हमास-सङ्घस्य आक्रमणस्य एकतां कृत्वा हिजबुल-सङ्घः इजरायल्-देशे रॉकेट्-प्रक्षेपणं कृतवान् इजरायल्-देशः दक्षिण-लेबनान-देशं प्रति प्रचण्ड-तोप-अग्नि-प्रहारेन प्रतिकारं कृतवान् ।