नवीदिल्ली, आकाशवायुयानस्य एकः यात्री आक्रोशितवान् यत् विमानसेवा शनिवासरे गोरखपुर-बेङ्गलूरु-विमानयाने यात्रिकाणां कृते अवधिः समाप्ताः खाद्यपैकेट्-पत्राणि प्रदत्तवती इति कथ्यते, तदनन्तरं विमानसेवा अस्य घटनायाः विस्तृतं जाँचं कुर्वन् अस्ति इति उक्तवती।

यात्रिकः शिकायतां प्रसारयितुं सामाजिकमाध्यमेषु गतवान् ततः परं विमानसेवा स्वीकृतवती यत् कतिपयेभ्यः यात्रिकेभ्यः "अप्रमादेन जलपानं प्रदत्तम् यत् अस्माकं गुणवत्तामानकं न पूरयति स्म" तथा च अस्य घटनायाः विषये खेदं प्रकटितवती

रविवासरे विज्ञप्तौ विमानसेवा उक्तवती यत् गोरखपुरतः बेङ्गलूरुनगरं प्रति QP 1883 विमानयाने स्थितस्य एकेन यात्रिकेन पूर्वपैकेजीकृतजलपानस्य विषये उत्थापितायाः चिन्तायाः विषये सा अवगतः अस्ति, पूर्णतया च स्वीकुर्वति।

"प्रारम्भिक-अनुसन्धानेन ज्ञातं यत् कतिपयेभ्यः यात्रिकेभ्यः अप्रमादेन अस्माकं गुणवत्ता-मानकानां अनुरूपं जलपानं प्रदत्तम्।"

यात्रिकाणां कृते असुविधायाः विषये खेदं प्रकटयन् विमानसेवा अवदत् यत्, "वयं सम्बन्धितयात्रिकेन सह सम्पर्कं कुर्मः, भविष्ये एतादृशाः घटनाः न भवेयुः इति दृष्ट्या विस्तृतं अन्वेषणं कुर्मः" इति