लखनऊ, समाजवादीपक्षस्य अध्यक्षः अखिलेशयादवः रविवासरे उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथस्य उपरि स्पष्टतया खननेन उक्तवान् यत् सः "निर्गमनमार्गे कस्यचित्" कृते टिप्पणीभिः आहतः नास्ति।

राज्यस्य कानूनव्यवस्थायाः स्थितिः आलोचनां कुर्वन् यादवः अवदत् यत् भाजपासर्वकारेण न्यायालयैः भर्त्सनस्य आदतिः कृता अस्ति।

"येषां स्वपक्षे किमपि वचनं नास्ति, ये इदानीं तेषां वचनं श्रोष्यन्ति। तथापि बहिः गच्छन् कस्यचित् उक्तैः वचनैः किमर्थं दुःखं अनुभवितव्यम्" इति यादवः 'X' इत्यत्र हिन्दीभाषायां प्रकाशितेन पोस्ट् मध्ये अवदत्।

आदित्यनाथः सार्वजनिकसभायां सपा-प्रमुखं प्रहारं कृत्वा अवदत् यत्, "ये जनाः पूर्वं सत्तां स्वस्य 'बपौती' (पारिवारिकसम्पत्त्याः) इति मन्यन्ते स्म ते अवगन्तुं आरब्धवन्तः यत् ते कदापि उत्तरप्रदेशं न आगमिष्यन्ति, अतः एव" इति ते षड्यंत्रं कर्तुं प्रयतन्ते ते (एस.पी.) अराजकताम् उत्पन्नं कर्तुं प्रयतन्ते।

सुल्तानपुरस्य जौहरी-दुकाने लूट-प्रकरणे सम्बद्धस्य मंगेश-यादवस्य पुलिस-सङ्घर्षस्य विषये अपि सीएम-महोदयेन यादवः लक्ष्यं कृतम् आसीत् । "भवन्तः मां वदन्ति, यदि पुलिसैः सह सङ्घर्षे कश्चन डाकू मारितः भवति तर्हि समाजवादीपक्षस्य दुःखं भवति। भवन्तः एतान् जनान् पृच्छन्ति यत् किं भवितुम् अर्हति स्म" इति आदित्यनाथः अवदत्।

यादवः पूर्वं मंगेशयादवस्य सङ्घर्षः नकली इति सूचितवान् आसीत् ।

रविवासरे पश्चात् स्वपदे सपाप्रमुखः अपि अवदत् यत्, "यस्य अधीनं आईपीएस-अधिकारिणः मासान् यावत् पलायिताः एव आसन्; प्रतिदिनं १५ लक्षरूप्यकाणि अर्जयितुं पुलिस-स्थानकानां चर्चा वर्तते; भाजपा-सदस्याः एव पुलिस-अपहरणं कुर्वन्ति; तथा च बुलडोजर-संहिता कुत्र प्रतिस्थापिता" इति दण्डसंहिता 'कानूनव्यवस्था' केवलं शब्दः एव अभवत् ।

"येषां न्यायालयेन भर्त्सनस्य आदतिः कृता, ते मौनम् एव तिष्ठन्ति इति श्रेयस्करम्" इति यादवः अवदत्।