नवीदिल्ली, संस्थागतक्रेतृणां उत्साहवर्धकभागित्वस्य मध्यं शुक्रवासरे बैन कैपिटलसमर्थितस्य एमक्यूर फार्मास्यूटिकल्स लिमिटेडस्य प्रारम्भिकसार्वजनिकप्रस्तावस्य (आईपीओ) प्रस्तावस्य अन्तिमदिने ६७.८७ वारं सदस्यता प्राप्ता।

एनएसई-आँकडानां अनुसारं प्रारम्भिक-शेयर-विक्रये ९२,९९,९७,३९० भागानां बोलीः प्राप्ताः, येषां प्रस्तावे १,३७,०३,५३८ भागाः आसन् ।

योग्यसंस्थागतक्रेतृणां (QIBs) श्रेणी १९५.८३वारं सदस्यतां प्राप्तवान् यदा गैर-संस्थागतनिवेशकानां भागः ४८.३२ गुणान् सदस्यतां प्राप्तवान्, खुदराव्यक्तिगतनिवेशकानां (RIIs) कृते कोटा ७.२१ गुणान् सदस्यतां प्राप्तवान्

कम्पनी आईपीओ कृते प्रतिशेयरं ९६०-१,००८ रुप्यकाणां मूल्यपट्टिकां निर्धारितवती अस्ति।

आईपीओ मध्ये ८०० कोटिरूप्यकाणां इक्विटीशेयरस्य ताजानिर्गमनं तथा च प्रमोटरैः विद्यमानशेयरधारकैः मूल्यपट्टिकायाः ​​उपरिभागे १.१४ कोटिरूप्यकाणां इक्विटीशेयरस्य विक्रयप्रस्तावः (ओएफएस) च अन्तर्भवति

अनेन कुलसार्वजनिकपरिमाणं १,९५२ कोटिरूप्यकाणि भवन्ति ।

ओएफएस-मध्ये ये भागं विक्रयन्ति तेषु प्रमोटरः सतीशमेहता, अमेरिका-आधारित-निजी-इक्विटी-प्रमुखस्य बैन्-कैपिटलस्य सम्बद्धः निवेशकः बीसी इन्वेस्टमेण्ट्स् चतुर्थः च अस्ति

सम्प्रति सतीशमेहता इत्यस्य कम्पनीयां ४१.८५ प्रतिशतं भागः अस्ति, बीसी इन्वेस्टमेण्ट्स् इत्यस्य १३.०७ प्रतिशतं भागः अस्ति ।

नवीनमुद्देः प्राप्तिः ऋणस्य भुक्तिं प्रति सामान्यनिगमप्रयोजनार्थं च उपयुज्यते।

एम्क्यूर् फार्मास्युटिकल्स इत्यनेन मंगलवासरे उक्तं यत् एंकरनिवेशकानां कृते ५८३ कोटिरूप्यकाणि प्राप्तानि।

पुणे-नगरस्य फर्मः एम्क्यूर फार्मास्यूटिकल्सः अनेकेषु प्रमुखेषु चिकित्साक्षेत्रेषु औषध-उत्पादानाम् एकां विस्तृतां श्रेणीं विकसितुं, निर्माणं, वैश्विकरूपेण विपणनं च कर्तुं संलग्नः अस्ति

कोटक महिन्द्रा कैपिटल कम्पनी, जेफरीज इण्डिया, एक्सिस कैपिटल, जेपी मॉर्गन इण्डिया च अस्य मुद्देः पुस्तकचालकाः प्रमुखाः प्रबन्धकाः सन्ति ।

कम्पनीयाः भागाः बीएसई, एनएसई च सूचीकृताः भविष्यन्ति।