नवीदिल्ली, द आम आदमी पार्टी (आम) तथा भारतीय जनता पार्टी (भाजपा) इत्यनेन आगामिनि दिल्लीनगरपालिकायाः ​​स्थायीसमित्याः निर्वाचने प्रत्याशीः कृताः, यत् २६ सितम्बर् दिनाङ्के भवितुं निश्चितम् अस्ति।

सत्ताधारी आपपक्षेण दक्षिणपश्चिमदिल्लीनगरस्य सैनिक एन्क्लेवस्य वार्ड ११२ तः पार्षदं निर्मलाकुमारी नामाङ्किता अस्ति। दक्षिणदिल्लीनगरस्य भाटी-नगरस्य १५८ वार्डस्य पार्षदं सुन्दरसिंहं विपक्षी भाजपा-पक्षेण स्थापितं अस्ति ।

गुरुवासरे उभौ अभ्यर्थिनः स्थायीसमितेः एकस्य रिक्तस्य आसनस्य कृते नगरसचिवस्य समीपे नामाङ्कनं दाखिलवन्तौ। सद्यःकाले लोकसभानिर्वाचनकाले संसदसदस्यत्वेन निर्वाचितस्य भाजपायाः कमलजीतसेहरावतस्य त्यागपत्रस्य अनन्तरं एतत् रिक्तस्थानं निर्मितम्।

रिक्तस्थानं पूरयितुं एमसीडी इत्यस्य सामान्यसदनसभायां २६ सितम्बर् दिनाङ्के मतदानं भविष्यति।

१८ सदस्यानां स्थायीसमित्या अद्यैव अञ्चलस्तरस्य वार्डसमित्याः निर्वाचनात् १२ सदस्यानां निर्वाचनं दृष्टम्। एतेषु नवनिर्वाचितेषु सदस्येषु सप्त भाजपापार्षदाः सन्ति, येन स्थायीसमित्याम् दलस्य वर्चस्वं सुरक्षितम् अस्ति।

शेषषट् सदस्याः एमसीडी सदनात् निर्वाचिताः भवन्ति । गतवर्षे स्थायीसमित्याः निर्वाचनपरिणामाः भाजपा-आपयोः मध्ये समानरूपेण विभक्ताः आसन्, यत्र द्वयोः दलयोः प्रत्येकं त्रीणि आसनानि प्राप्तानि।