नवीदिल्ली, भारतेन गुरुवासरे अमेरिकीन्यायालये भारतसर्वकारस्य कतिपयानां भारतीयाधिकारिणां च विरुद्धं सिक्खपृथक्त्ववादी गुरपवन्तसिंह पन्नुनेन तस्य हत्यायाः कथितस्य विफलसाजिशस्य विरुद्धं दाखिलं मुकदमा पूर्णतया “अनुचितं निराधारं च” इति अङ्गीकृतम्।

सिक्ख्स् फ़ॉर् जस्टिस इति कट्टरपंथीसमूहस्य प्रमुखः पन्नुनः न्यूयॉर्कनगरस्य अमेरिकीसङ्घीयजिल्लान्यायालये गतवर्षे अमेरिकनभूमौ तस्य उन्मूलनस्य कथितप्रयासस्य क्षतिपूर्तिं याचयन् नागरिकमुकदमं दाखिलवान्।

गतवर्षस्य नवम्बरमासे अमेरिकीसङ्घीयअभियोजकाः भारतीयराष्ट्रीयनिखिलगुप्तस्य उपरि आरोपं कृतवन्तः यत् सः न्यूयॉर्कनगरे पन्नुनस्य वधस्य विफलसाजिशस्य भारतीयसर्वकारस्य कर्मचारीणा सह कार्यं कृतवान् इति।

पन्नुनेन दाखिलस्य सिविलमुकदमस्य विषये मीडिया-सम्मेलने एकस्य प्रश्नस्य उत्तरं दत्त्वा विदेशसचिवः विक्रममिश्री इत्यनेन तस्य वर्णनं "अयुक्तम्" तथा "अप्रमाणित-आरोपः" इति कृतम्

आतङ्कवादस्य आरोपेण भारते वांछितः पन्नुनः अमेरिका-कनाडा-देशयोः द्वयनागरिकतां धारयति ।

"यथा वयं पूर्वं उक्तवन्तः, एते सर्वथा अयुक्तानि अप्रमाणितानि च आरोपणानि सन्ति। इदानीं यदा एषः विशेषः प्रकरणः दाखिलः अस्ति तदा एतेन अन्तर्निहितस्थितेः विषये अस्माकं मतं न परिवर्तते" इति मिश्री अवदत्।

"अस्य प्रकरणविशेषस्य पृष्ठतः यस्य व्यक्तिस्य पूर्ववृत्तयः सुप्रसिद्धाः सन्ति तस्य विषये एव अहं भवतः ध्यानं आमन्त्रयिष्यामि" इति सः अवदत् ।

अमेरिकादेशेन कृतानां आरोपानाम् अनन्तरं भारतेन उच्चस्तरीयजाँचसमित्याः नियुक्तिः कृता यत् सा कथानकविषये अमेरिकाद्वारा प्रदत्तानि निवेशानि अवलोकयितुं शक्नोति।

"अहं तथ्यमपि रेखांकयिष्यामि यत् संस्था -- तथाकथितं यत् अयं व्यक्तिः प्रतिनिधित्वं करोति -- अवैधसङ्गठनम् अस्ति, १९६७ तमे वर्षे अवैधक्रियाकलापनिवारणकानूनस्य अन्तर्गतं तथैव घोषितम् अस्ति तथा च तस्य संलग्नतायाः कारणात् एवम् कृतम् अस्ति भारतस्य संप्रभुतां प्रादेशिक-अखण्डतां च बाधितुं उद्दिश्य राष्ट्रविरोधि-विध्वंसकारी-कार्यक्रमेषु” इति मिश्री अवदत्।

"अस्मिन् समये तस्मात् अधिकं किमपि वक्तुं न इच्छामि। अहं मन्ये तत् स्वयमेव वदति" इति सः अवदत्।

भारतसर्वकारस्य एनएसए अजीत डोवालस्य, पूर्व आर एण्ड एडब्ल्यू प्रमुखस्य सामन्तगोएलस्य, वरिष्ठसुरक्षाधिकारी विक्रमयादवस्य, निखिलगुप्तस्य च विरुद्धं मंगलवासरे न्यूयॉर्कनगरस्य जिलान्यायालये एषः मुकदमा दाखिलः।

एप्रिलमासे द वाशिङ्गटनपोस्ट् इति पत्रिकायाः ​​अमेरिकनभूमौ पन्नुनस्य हत्यायाः साजिशं रचयितुं कथितस्य एकस्य भारतीयस्य अधिकारीणः नामकरणं कृतम् ।

विफल-साजिश-प्रकरणे आरोपानाम् अन्वेषणार्थं नियुक्तायाः उच्चस्तरीय-समित्याः विषये पृष्टः मिश्री इत्यनेन उक्तं यत्, द्वयोः देशयोः प्रासंगिकाः एजेन्सीः अस्मिन् विषये नियोजिताः सन्ति।

"यथा पूर्वं अस्मात् मञ्चात् उक्तं यत् यदा प्रथमवारं एते विषयाः अस्माकं समीपं आनीताः तदा वयं कतिपयानि कार्याणि कृतवन्तः तथा च एतेषु विषयेषु आरोपसहिताः उच्चस्तरीयसमित्या, सम्बन्धितसंस्थाभिः च उभयविषये जिज्ञासा क्रियते पक्षाः अस्मिन् विषये प्रवृत्ताः सन्ति" इति सः अवदत्।

विदेशसचिवः २१ सेप्टेम्बर्-मासात् आरभ्य प्रधानमन्त्रिणः नरेन्द्रमोदी-महोदयस्य अमेरिका-देशस्य त्रिदिवसीय-भ्रमणस्य विषये मीडिया-माध्यमान् सम्बोधयन् आसीत् ।

मोदी वार्षिकं क्वाड् शिखरसम्मेलने भागं ग्रहीतुं संयुक्तराष्ट्रसङ्घस्य महासभायां 'भविष्यस्य शिखरसम्मेलनं' सम्बोधयितुं च अमेरिकादेशं गच्छति। सः अमेरिकीराष्ट्रपतिना जो बाइडेन् इत्यनेन सह द्विपक्षीयवार्ता अपि डेलावेर्-देशस्य विल्मिङ्गटन-नगरे क्वाड्-शिखरसम्मेलनस्य पार्श्वे अपि कर्तुं निश्चितः अस्ति ।

मोदी इत्यनेन बाइडेन सह नियोजितद्विपक्षीयवार्तायां खालिस्तानविषये चर्चा भविष्यति वा इति पृष्टः मिश्रीः प्रत्यक्षं उत्तरं न दत्तवान्।

"यथा वयं पूर्वं उक्तवन्तः यत् भारत-अमेरिका-योः मध्ये ये केऽपि विषयाः परस्परं चिन्ताजनकाः सन्ति, तेषु सर्वेषु चर्चां कुर्मः। कोऽपि विशिष्टः विषयः उत्थापितः भविष्यति वा न वा इति अस्मिन् समये वक्तुं न शक्नोमि" इति सः अवदत्।

परन्तु सर्वेषां विषयेषु चर्चां करिष्यामः इति निश्चितरूपेण वक्तुं शक्नोमि इति सः अवदत्।

मिश्री इत्यनेन उक्तं यत् भारत-अमेरिका-देशयोः कार्यसूची विशालः गहनः च अस्ति, सर्वे विषयाः चर्चायै उद्घाटिताः सन्ति।