पुणे, केन्द्रीयमन्त्री मनसुख मण्डविया गुरुवासरे अवदत् यत् भारतस्य लक्ष्यं २०३६ तमस्य वर्षस्य ओलम्पिकस्य आतिथ्यं कृत्वा पदकगणनायां शीर्षदशसु स्थानेषु स्थातुं वर्तते।

अत्र एसपी महाविद्यालये 'विक्षितभारतराजदूतः - युवा कनेक्ट्' इति उपक्रमे वदन् केन्द्रीयक्रीडायुवाकार्यमन्त्री २०४७ तमवर्षपर्यन्तं भारतं शीर्षपञ्चक्रीडाराष्ट्रेषु स्थापयितुं उद्देश्यम् इति अवदत्।

"विक्षितभारते क्रीडाक्षेत्रे विशेषं गतिं दातव्यं यतः वयं प्रत्येकस्मिन् क्षेत्रे स्वस्य विकासं कर्तुं लक्ष्यं कुर्मः। २०४७ तमे वर्षे यावत् अस्माकं लक्ष्यं क्रीडाक्षेत्रे शीर्षपञ्चेषु देशेषु भवितुं वर्तते। एतत् लक्ष्यं प्राप्तुं तथा च सुनिश्चितं कर्तुं यत् वयं न कुर्मः।" २०४७ तमस्य वर्षस्य अवसरं त्यक्त्वा विश्वस्तरीयाः क्रीडकाः निर्मातव्याः इति सः अवदत्।

"एतादृशी प्रतिभा विकसितुं वयं खेलो इण्डिया इत्यस्य आरम्भं कृतवन्तः। खेलो इण्डिया इत्यस्य साहाय्येन युवानां क्रीडकानां क्रीडायाः अवसराः प्राप्तव्याः। अस्माभिः क्रीडाप्रतिभानां पहिचानं कृत्वा तेभ्यः आवश्यकाः सुविधाः प्रदातुं प्रवृत्ताः भविष्यन्ति। एते प्रतिभाशालिनः व्यक्तिः, आगामिषु दिनेषु।" , स्वप्नीलकुसाले इत्यादयः क्रीडकाः भविष्यन्ति" इति सः अपि अवदत् ।

सद्यः समाप्ते पेरिस् ओलम्पिकक्रीडायां कांस्यपदकं प्राप्तवान् शूटरः कुसाले अस्मिन् कार्यक्रमे उपस्थितः आसीत् ।

"अस्माभिः KIRTI (Khelo India Rising Talent Identification) इति परियोजना कृता, यस्य माध्यमेन एकलक्षाधिकाः प्रतिभाशालिनः क्रीडकाः चिह्निताः सन्ति। अस्मात् पूलात् अधिकप्रतिभाशालिनः व्यक्तिः चयनिताः, लक्षित-ओलम्पिक-मञ्चयोजनायाः (TOPS), " मण्डविया उवाच ।

टोप्स् इत्यस्य अन्तर्गतं चयनितक्रीडकाः प्रशिक्षणं, पोषणसमर्थनं, अन्याः आवश्यकाः सुविधाः च प्राप्नुवन्ति तथा च उत्तमप्रशिक्षकाणां अतिरिक्तं अन्तर्राष्ट्रीयसंपर्कं प्राप्नुवन्ति इति सः अवदत्।

"अस्मिन् समये भारतेन षट् पदकानि (पेरिस् ओलम्पिक-क्रीडायां) प्राप्तानि, परन्तु अष्टौ क्रीडकाः चतुर्थस्थानं प्राप्तवन्तः। ये क्रीडकाः चतुर्थस्थानं प्राप्तवन्तः तेषां प्रदर्शनं सुदृढं करिष्यन्ति, अग्रिमेषु ओलम्पिकेषु शीर्षत्रयेषु स्थानं प्राप्तुं लक्ष्यं च करिष्यन्ति। भारतेन २९ पदकानि प्राप्तानि।" पैरालिम्पिकक्रीडायां पूर्वसंस्करणे १९ तः अधिकम्" इति सः अवदत् ।

२०३६ तमे वर्षे भारते ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं वयं लक्ष्यं कुर्मः, पदकगणनायां च शीर्षदशसु स्थानेषु भवितुं योजनां कुर्मः इति सः अवदत्।

अस्मिन् अवसरे पुणेतः 'विक्षितभारतराजदूत - युवा कनेक्ट्' इत्यस्य विमोचनं कृतम् ।

अस्याः उपक्रमस्य अन्तर्गतं महाराष्ट्रस्य विभिन्नमहाविद्यालयानाम् छात्रैः सह अन्तरक्रियाः क्रियन्ते येन तेषां ‘विक्षितभारतस्य’ लक्ष्यं प्राप्तुं तेषां उत्तरदायित्वस्य मार्गदर्शनं भविष्यति।

"प्रधानमन्त्री नरेन्द्रमोदी विकसितभारतस्य सावधानीपूर्वकं योजनां कृतवान्। एतस्य लक्ष्यस्य पूर्तये युवाकेन्द्रितनिर्णयाः बजटे गृहीताः" इति मण्डविया अवदत्।

केन्द्रीययुवाविभागराज्यमन्त्री रक्षा खडसे विकसितभारते योगदानं दातुं छात्राणां ‘माय भारतपोर्टल’ इत्यत्र पञ्जीकरणं कर्तुं आग्रहं कृतवती।