नवीदिल्ली, लार्सन् एण्ड् टौब्रो, तस्य त्रयः सम्बद्धाः अन्ये च त्रीणि संस्थाः गुरुवासरे मुक्तबाजारव्यवहारद्वारा क्यूब हाईवेज ट्रस्ट् इत्यस्मिन् ८.०३ प्रतिशतं भागं १२४३ कोटिरूप्यकाणां कृते गृहीतवन्तः।

लेनदेने सम्बद्धाः विक्रेतारः, बीएसई इत्यत्र पृथक् पृथक् थोकसौदानां माध्यमेन क्यूब हाईवेस् तथा इन्फ्रास्ट्रक्चर आई-डी प्राइवेट, क्यूब हाईवेस् एण्ड् इन्फ्रास्ट्रक्चर प्राइवेट तथा क्यूब मोबिलिटी इन्वेस्टमेण्ट्स् सन्ति।

लार्सन एण्ड टौब्रो (एल एण्ड टी), एल एण्ड टी वेलफेयर कम्पनी, एल एण्ड टी कर्मचारी कल्याण फाउण्डेशन तथा एल एण्ड टी अधिकारी तथा पर्यवेक्षी कर्मचारी भविष्य निधि, एसबीआई म्यूचुअल फंड, कोटक महिन्द्रा जीवन बीमा तथा एएसके फाइनेंशियल होल्डिङ्ग्स् इत्यनेन क्यूब इन्विट इत्यस्मिन् १०.३६ कोटि यूनिट् अथवा ८.०३ प्रतिशत यूनिटहोल्डिंग् क्रीतवान्, यथा प्रति दत्तांशः ।

१२० रुप्यकाणां औसतमूल्येन एतानि यूनिटानि क्रीतानि, येन संयुक्तसौदानां मूल्यं १,२४३.२० कोटिरूप्यकाणि अभवत् ।

भागक्रयणस्य अनन्तरं क्यूब् हाईवेज ट्रस्ट् (क्यूब इन्विट) इत्यस्मिन् लार्सन् एण्ड् टौब्रो इत्यस्य धारणा ३.७५ प्रतिशतात् ९.२४ प्रतिशतं यावत् वर्धिता अस्ति।

क्यूब हाईवेज ट्रस्ट् इत्यस्य यूनिट् इत्यस्य अन्येषां क्रेतृणां विवरणं विनिमयस्थाने निश्चयं कर्तुं न शक्यते स्म।

इदानीं क्यूब हाईवेस् एण्ड् इन्फ्रास्ट्रक्चर आई-डी, क्यूब हाईवेस् एण्ड् इन्फ्रास्ट्रक्चर एण्ड् क्यूब मोबिलिटी इन्वेस्टमेण्ट्स् इत्यनेन क्यूब हाईवेस् ट्रस्ट् इत्यस्मिन् १५.६० कोटि यूनिट् अथवा १२.०९ प्रतिशतं यूनिट् होल्डिङ्ग् इत्यस्य निपटनं कृतम्।

एकैकस्य एकैकस्य औसतमूल्येन १२० रुप्यकाणां मूल्येन अवरोहणं कृतम्, येन लेनदेनस्य मूल्यं १८७२ कोटिरूप्यकाणि यावत् अभवत् ।

क्यूब हाईवेज ट्रस्ट् इत्यस्य यूनिट् २० प्रतिशतं वृद्धिं प्राप्य बीएसई इत्यत्र १२० रुप्यकाणि प्रति समाप्ताः।

जुलैमासे क्यूब् हाईवेज ट्रस्ट् इत्यनेन बुधवासरे जूनमासस्य त्रैमासिकस्य कृते ३.८ कोटिरूप्यकाणां लाभः प्राप्तः, यत् अधिका आयः अभवत् ।

वर्षपूर्वकाले कम्पनीयाः २० कोटिरूप्यकाणां हानिः अभवत् । अस्य कुल आयः ७८१.६ कोटिरूप्यकात् ८३०.९ कोटिरूप्यकाणि यावत् वर्धितः, व्ययः ८२३ कोटिरूप्यकाणि यावत् अभवत्, यदा तु ७९९.५ कोटिरूप्यकाणि अभवत् ।

अप्रैलमासे क्यूब हाईवेज फण्ड् एडवाइजर्स् प्राइवेट् लिमिटेड् इत्यनेन प्रबन्धितः क्यूब् हाईवेज ट्रस्ट् इत्यनेन उक्तं यत् सः सिङ्गापुर-आधारितस्य क्यूब हाईवेस् एण्ड् इन्फ्रास्ट्रक्चर III प्राइवेट् लिमिटेड् तथा क्यूब हाईवेज इन्फ्रास्ट्रक्चर प्राइवेट् लिमिटेड् इत्येतयोः सप्त राजमार्गसम्पत्त्याः अधिग्रहणं ५,१७२ कोटिरूप्यकाणां उद्यममूल्येन करिष्यति।

घनराजमार्गाः भारते अन्येषु चयनितमूलसंरचनाक्षेत्रेषु सह मार्ग-राजमार्ग-परियोजनासु निवेशं कुर्वन्ति ।

केन्द्रराज्यसर्वकारैः सह मिलित्वा राजमार्गपरियोजनानां संचालनाय प्रबन्धनाय च देशस्य राजमार्गक्षेत्रे सार्वजनिकनिजीसाझेदारी (पीपीपी) प्रतिरूपं कार्यान्वितुं प्रवृत्तम् अस्ति

सिङ्गापुर-आधारितस्य घनराजमार्गस्य समर्थनं विविधनिवेशक-आधारेण कृतम् अस्ति, यत्र अबुधाबी-निवेश-प्राधिकरणस्य, ब्रिटिश-कोलम्बिया-निवेश-प्रबन्धन-निगमस्य, अबुधाबी-नगरस्य सार्वभौम-निवेशकस्य मुबदाला-निवेश-कम्पनीयाः च एकः शाखा अस्ति, अन्येषां च