पुणे, २६ वर्षीयायाः चार्टर्ड् एकाउण्टेण्ट् अन्ना सेबास्टियन पेरायल् इत्यस्याः मृत्योः अन्वेषणं क्रियते इति केन्द्रीयश्रम-रोजगारमन्त्री मनसुख मण्डाविया गुरुवासरे अत्र अवदत्।

सेबास्टियन,यः EY Global इत्यस्य सदस्यसंस्थायाः S R Batliboi इत्यनेन सह कार्यं कृतवान्, सः अस्मिन् जुलैमासे पुणेनगरे हृदयरोगेण मृतः। तस्याः माता अस्मिन् मासे ईवाई इण्डिया अध्यक्षाय राजीव मेमानी इत्यस्मै बहुराष्ट्रीयपरामर्शदातृसंस्थायां अतिकार्यस्य "महिमामंडनस्य" ध्वजं दत्त्वा लिखितवती।

"श्वेत-कालर-कार्यं वा अन्यत् किमपि कार्यं वा, कस्मिन् अपि स्तरे श्रमिकः वा कर्मचारी वा... यदि कस्यचित् देशस्य नागरिकः म्रियते तर्हि वयं स्पष्टतया तस्य विषये दुःखं अनुभवामः। अस्मिन् विषये अन्वेषणं प्रचलति, पदानि च गृहीताः भविष्यन्ति।" अन्वेषणस्य आधारः इति अत्र केन्द्रमन्त्री अवदत्।

सः एसपी महाविद्यालये 'विक्षितभारतराजदूत - युवा कनेक्ट्' इति उपक्रमस्य अन्तर्गतं आयोजितस्य कार्यक्रमस्य पार्श्वे एव वदन् आसीत् ।

"अन्ना सेबस्टियन पेरायल् इत्यस्याः दुःखदहानिः अतीव दुःखिता। असुरक्षितस्य शोषणात्मकस्य च कार्यवातावरणस्य आरोपानाम् गहनतया अन्वेषणं प्रचलति। न्यायः & श्रममन्त्रालयः आधिकारिकतया शिकायतां स्वीकृतवान् इति सुनिश्चित्य वयं प्रतिबद्धाः स्मः," इति केन्द्रीयराज्यमन्त्री शोभा करण्डलाजे पूर्वं दिवसे X इत्यत्र अवदत्।