एनबीई इत्यनेन अगस्तमासस्य ११ दिनाङ्के NEET-PG परीक्षा कृता, अगस्तमासस्य २३ दिनाङ्के परिणामः घोषितः।

सर्वोच्चन्यायालयस्य जालपुटे प्रकाशितस्य कारणसूचनानुसारं सी.जे.आइ.डी.वाई. चन्द्रचूडः, २० सितम्बर् दिनाङ्के पुनः विषयस्य श्रवणं आरभेत।

गतसप्ताहे न्यायाधीशः जे.बी.पार्डीवाला, मनोजमियारा च समाविष्टाः पीठिका याचिकायां उद्धृतानां विषयाणां परीक्षणार्थं सहमताः भूत्वा याचिकाकर्तापक्षं स्थायवकीलस्य सेवां विहाय एनबीई-समित्याः समक्षं याचिकायाः ​​प्रतिलिपिं प्रदातुं आह।

याचिकायां उक्तं यत् परीक्षायाः संचालने पारदर्शितायाः स्पष्टा अभावः अस्ति यतः कस्यापि दस्तावेजस्य छात्राणां प्रदर्शनस्य जाँचः न भवति, न च प्रश्नपत्रं, न च अभ्यर्थिभिः पूरितं प्रतिक्रियापत्रं, न च उत्तरकुंजी इति छात्राणां कृते आपूर्तिः कृता, केवलं स्कोरकार्डं च प्रदत्तम् अस्ति।

अधिवक्ता पारुलशुक्ला इत्यस्य माध्यमेन दाखिले याचिकायां प्रकाशितं यत् पूर्ववर्षेभ्यः विपरीतम् यत्र अभ्यर्थी सम्यक् प्रयत्नप्रश्नानां संख्यायाः, गलतप्रयासितप्रश्नानां संख्यायाः च सह स्वस्य कुलस्कोरं प्राप्नोति स्म, तत्र २३ अगस्तदिनाङ्के प्रकाशितपरिणामेषु कुलम् न प्रदत्तम् अभ्यर्थिनः स्कोरः।

"NEET PG 2024 इत्यस्य अन्तर्गतं परीक्षा प्रतिवादीभिः (अधिकारिभिः) यत् पद्धतिः/प्रकारः क्रियते तत् स्पष्टतया मनमाना अस्ति तथा च भारतस्य संविधानस्य अनुच्छेद 14 इत्यस्य अन्तर्गतं निहितस्य राज्यकार्य्ये पारदर्शितायाः निष्पक्षतायाः च सिद्धान्तानां विरुद्धम् अस्ति" इति तत्र उक्तम्।

याचिकायां उक्तं यत् नीट्-पीजी पूर्वं कदापि द्वयोः पालियोः न आयोजिता आसीत् तथा च एकरूपपरीक्षामानकं राष्ट्रियपरीक्षायाः निष्पक्षतां च सुनिश्चित्य सर्वदा एकपालिकायाः ​​एकदिवसीयपरीक्षायाः च परीक्षा एव अभवत्।

तया "परीक्षायाः संचालने गम्भीरः पेटन्टदोषः" प्रकाशितः, यस्य निवारणस्य आवश्यकता भवति यत् परीक्षायाः स्वच्छं, पारदर्शकं, प्रभावी च परीक्षाव्यवस्थां प्राप्तुं शक्यते यत् सर्वोत्तमान् अभ्यर्थिनः ददाति।

"NEET-PG बहुविषयकपरीक्षा अस्ति यत्र कस्यचित् श्रेणी तेषां पसन्दस्य पाठ्यक्रमस्य क्षेत्रस्य च विकल्पं कर्तुं तेषां क्षमताम् अपि निर्धारयति, अङ्कानां किञ्चित् भिन्नता अनेकानाम् अभ्यर्थीनां रुचिक्षेत्रे विशेषज्ञतां प्राप्तुं बाधते" इति अत्र अजोडत्

अस्मिन् वर्षे अगस्तमासे शीर्षन्यायालयेन NEET-PG 2024 परीक्षायाः पुनः समयनिर्धारणाय निर्देशान् याचयितुम् अङ्गीकृतम्।

सीजेआइ चन्द्रचूडस्य नेतृत्वे पीठिका टिप्पणीं कृतवती यत् यत्र लक्षद्वयं छात्राः उपस्थिताः भवेयुः तत्र चतुर्णां याचिकाकर्तानां आग्रहेण परीक्षा स्थगितुं न शक्यते।

याचिकाम् अङ्गीकृत्य शीर्षन्यायालयेन उक्तं यत्, "वयं पुनः समयनिर्धारणं न करिष्यामः, कस्यापि आदेशस्य पारितत्वं वा न करिष्यामः। अत्र २ लक्षं छात्राः, ४ लक्षस्य समीपे मातापितरः च सन्ति ये यदि वयं एतत् विषयं स्पृशामः तर्हि रोदिष्यन्ति। चतुःपञ्च याचिकाकर्तानां आज्ञानुसारं वयं न शक्नुमः।" लक्षद्वयस्य छात्राणां करियरं खतरे स्थापयन्ति वयं तत् न करिष्यामः।"

याचिकायां परीक्षायाः स्थगनं याचितम् आसीत् यत् अभ्यर्थीनां कृते एतादृशानि नगराणि आवंटितानि येषां कृते तेषां कृते अत्यन्तं असुविधाजनकाः सन्ति तथा च सामान्यीकरणस्य सूत्रं तेषां कृते अज्ञातम् अस्ति। प्रक्रियायां मनमानानां सम्भावनायाः निवारणाय चतुर्णां प्रश्नपत्रसमूहानां सामान्यीकरणस्य सूत्रस्य विवरणं प्रकटीकरणं च याचितवान्