नवीदिल्ली, राज्यस्वामित्वयुक्ता विद्युत्विशालकाय एनटीपीसी गुरुवासरे उक्तवती यत् तस्य बोर्डेन सिपाट् सुपर थर्मल पावर परियोजनायाः तृतीयचरणस्य कृते ९,७९०.८७ कोटिरूप्यकाणां निवेशस्य अनुमोदनं कृतम्।

कम्पनीयाः संचालकमण्डलस्य सत्रे एषः निर्णयः कृतः इति एनटीपीसी इत्यनेन नियामकदाखिले उक्तम्।

"कम्पनीयाः संचालकमण्डलं, १९ दिनाङ्के आयोजिते सत्रे।"

सितम्बर २०२४, बीएसई-दाखिलीकरणानुसारं ९,७९०.८७ कोटिरूप्यकाणां मूल्याङ्कित-वर्तमान-अनुमानित-व्ययेन सिपाट-सुपर-तापीय-विद्युत्-परियोजना, तृतीय-चरणस्य (१x८०० मेगावाट्) निवेश-अनुमोदनं प्रदत्तवान् अस्ति