अस्मिन् सप्ताहे IANS-संस्थायाः ध्यानं आकर्षितवन्तः पञ्च शीर्षकाणां सूची अत्र अस्ति ।

‘रात्रौ अन्तर्धानं जातम्’ इति ।

रेनाटो डी मारिया इत्यनेन निर्देशितस्य अस्य चलच्चित्रस्य लेखकः पैत्क्सी अमेज्कुआ, अलेजो फ्लाह, लुका इन्फास्सेल्लि च सन्ति, अस्मिन् चलच्चित्रे एनाबेल् वालिस्, रिकार्डो स्कामार्सिओ, मासिमिलिआनो गैलो च अभिनयन्ति ।

एलेना अमेरिकनमनोचिकित्सकः अस्ति, सा इटलीदेशे, पुग्लियानगरे, पिएट्रो इत्यस्य प्रेम्णा निवसितुं आगता, यस्य पुरुषस्य तूफानी अतीतः अस्ति । तेषां विवाहः अभवत्, ततः द्वौ बालकौ अभवताम्, मस्सेरिया-कृषिगृहस्य पुनर्स्थापनं कृत्वा होटेलरूपेण परिणतुं स्वप्नेन । परन्तु कार्याणि न सम्पन्नानि, अचिरेण एव पिएट्रो-एलेना-योः विच्छेदः अभवत् ।

एतत् चलच्चित्रं ११ जुलै दिनाङ्के नेटफ्लिक्स् इत्यत्र प्रदर्शितं भवति ।

‘ककुडा’ इति ।

‘काकुडा’ इत्यस्य भयानकहास्यस्य चलच्चित्रे रितेशदेशमुखः विक्टर्, सोनाक्षी सिन्हा, इन्दिरा इत्यस्य भूमिकायां, साकिब सलीमः च सनी इत्यस्य भूमिकायां मुख्यभूमिकायां अभिनयं कुर्वन्ति, आसिफखानः किलवीशस्य प्रमुखभूमिकायां दृश्यते

चलच्चित्रं हास्यस्य, शीतलतायाः च रोलरकोस्टर-सवारी अस्ति, यत् शापितस्य रातोडी-ग्रामस्य परितः परिभ्रमति । अस्मिन् पार्श्वविभाजनहास्येन सह सम्बद्धाः मेरुदण्डस्य झुनझुनाः क्षणाः दृश्यन्ते ।

आदित्यसरपोत्दारेन निर्देशितं, रोनी स्क्रूवाला इत्यनेन च निर्मितं, १२ जुलै दिनाङ्के ZEE5 इत्यत्र प्रदर्शितं भविष्यति ।

‘महाराज’ २.

तमिलभाषायाः एक्शन्-रोमाञ्चक-चलच्चित्रस्य निर्देशकः निथिलनस्वामीनाथनः अस्ति । अस्मिन् चलच्चित्रे विजयसेथुपतिः शीर्षकभूमिकायां अभिनयं करोति, अनुरागकश्यपः, सचनानमिदासः, ममतामोहनदासः, नटराजन सुब्रह्मण्यमः, अभिरामी, अरुलदोस्, मुनीकान्तः, मणिकन्दनः, सिङ्गम्पुली, भारतीराजः च मुख्यभूमिकायां अभिनयं कुर्वन्ति

चलचित्रं एकस्य नाईकस्य परितः परिभ्रमति यः पुलिसं वदति यत् तस्य ‘लक्ष्मी’ गृहस्य चोरीयाः अनन्तरं अदृश्या अस्ति, परन्तु पुलिस तस्य यथार्थ अभिप्रायस्य शङ्कां कर्तुं आरभते।

Passion Studios, The Route, Think Studios इत्यनेन निर्मितं चलच्चित्रं २०२४ तमस्य वर्षस्य जूनमासस्य १४ दिनाङ्के नाट्यगृहे प्रदर्शितम् ।अधुना १२ जुलैतः नेटफ्लिक्स् इत्यत्र प्रसारितं भविष्यति ।

‘विस्फोटक बिल्लीपुत्राः’ २.

सर्वाधिकविक्रयितपत्तेः क्रीडायाः आधारेण एषा शोरनरौ शेन् कोसाकोव्स्की, मैथ्यू इन्मैन् (पत्तेः क्रीडायाः सहनिर्माता) इत्येतयोः एनिमेटेड् हास्यश्रृङ्खला अस्ति । अस्य श्रृङ्खलायाः कार्यकारीनिर्माता अपि बाण्डेरा इन्टरटेन्मेण्ट् इत्यस्य माइक जज, ग्रेग् डेनियल्स्, डस्टिन् डेविस् च सन्ति; चेर्निन् मनोरञ्जनसमूहस्य कृते पीटर चेर्निन्, जेन्नो च टॉपिंग; तथा च एक्सप्लोडिंग् किटन्स् फ्रेञ्चाइज् इत्यस्य कार्यकारीनिर्मातारः निर्मातारः च एलन ली तथा द ओट्मील्’स् इन्मैन् इति ।

पृथिवी चूषयति, अतः ईश्वरः (टॉम एलिस्) निष्कासितः भवति, मानवतायाः पुनः सम्पर्कं कर्तुं पृथिव्यां प्रेषितः भवति। ग्रहणं ? सः गोल-मटोलस्य गृहबिडालस्य शरीरे फसति। पुनर्वासस्य भागत्वेन सः एकेन अकार्यकरपरिवारेण सह निवसति, तेषां समस्यानां समाधानार्थं च प्रयतते, परन्तु अन्ते लेजर-सूचकानाम् अनुसरणं कुर्वन् बहुकालं यापयति

मुख्यस्वरकास्ट् टॉम एलिस्, सशीर् ज़माता, सुजी नाकामुरा, मार्क प्रोक्श्, एली माकी, केनी येट्स् च सन्ति ।

इदं जुलैमासस्य १२ दिनाङ्कात् नेटफ्लिक्स् इत्यत्र प्रसारितं भविष्यति।

‘यारा गम्बिरासिओ प्रकरणम् : उचितसंशयात् परम्’

एतत् पञ्चसु प्रकरणेषु यारा गम्बिरासिओ इत्यस्याः दुःखदकथायाः पुनः अनुसन्धानं करोति, या २०१० तमस्य वर्षस्य नवम्बरमासे एकदा सायंकाले ब्रेम्बाटे डि सोप्रा (BG) इत्यत्र ब्रेम्बाटे डि सोप्रा (BG) इत्यत्र अन्तर्धानं कृतवती, यदा सा स्वगृहं व्यायामशालातः पृथक् करोति यत्र सा लयात्मकं कृतवती जिम्नास्टिक।

डॉक्यूसेरीजः बालिकायाः ​​अन्तर्धानस्य अन्वेषणस्य पुनर्निर्माणं करोति, यस्य पराकाष्ठा मास्सिमो बोसेट्टी इत्यस्य गृहीतत्वेन भवति । दीर्घकालीन अन्वेषण-न्यायिक-प्रक्रिया बोसेट्टी-परिवारस्य केषाञ्चन पारिवारिकसम्बन्धानां विषये सत्यं प्रकाशयति, तथैव अन्वेषणस्य विषये जटिलानि प्रायः विवादास्पदानि च विवरणानि प्रकाशं जनयति

इदं जुलैमासस्य १६ दिनाङ्कात् नेटफ्लिक्स् इत्यत्र प्रसारितं भविष्यति।