स्वस्य इन्स्टाग्राम स्टोरीज विभागं गत्वा कुआन् एकं विडियो साझां कृतवती यत्र सा अभिनेत्रीतः तेलुगुवर्गं गृह्णन्ती रश्मिकायाः ​​सह उपविष्टा दृश्यते स्म।

कुआन् महोदया भिडियोमध्ये “मम नूतनः मित्रम्” इति उल्लेखं कृतवती यदा रश्मिका तेलुगुभाषायां अपि तथैव वक्तुं पृष्ठतः वदति।

तथापि कुआन् इत्यनेन तस्य भिडियोस्य शीर्षकं दत्तं यत्, “मम नूतना मित्रं रश्मिका मण्डन्ना (हृदयस्य इमोजी इत्यनेन सह) अहं तमिल-युवकान् शिक्षमाणः अस्मि ।

अग्रिमे कथायां सा ‘भारतस्य श्रीवल्ली’ इत्यनेन सह एकं निष्कपटं चित्रं साझां कृतवती यतः ते सुखस्य क्षणं साझां कृतवन्तः।

सा चित्रे उक्तवती यत् “अस्माकं काफिले रश्मिका मण्डन्ना कथं आरब्धा” इति ।

रश्मिका मण्डन्ना सम्प्रति इटलीदेशस्य मिलाननगरे अस्ति, सा मिलानफैशनवीक् एस५ २०२५ इत्यस्मिन् ओनित्सुका टाइगर शो इत्यस्मिन् भागं गृह्णाति ।

रश्मिका उग्र-कृष्ण-कोट-एक-खण्डे मोजा-युग्मेन सह रोमयुक्त-कालराणि प्रकाशयन् दृष्टा, यदा तु सुश्री-कुआन् कृष्ण-श्वेत-शीतल-जूताभिः सह कृष्ण-शर्ट-वस्त्रं स्वीकृतवती

रश्मिका मण्डन्ना सम्प्रति महतीं धूमधामं कुर्वती अस्ति, विशेषतः ‘कबीरसिंहस्य प्रसिद्धिनिर्देशकस्य संदीपरेड्डी वङ्गायाः नेतृत्वे २०२३ तमे वर्षे ‘पशु’ इति प्रतिशोधनाटकस्य सफलतायाः अनन्तरम्। अस्मिन् चलच्चित्रे रणबीरः कपूरः, रश्मिका मण्डन्ना, बॉबी देओल, अनिलकपूरः, शक्तिकपूरः, तृप्ती डिमरी च दृश्यन्ते स्म ।

अभिनेत्री २०२४ तमे वर्षे स्वस्य सर्वाधिकप्रतीक्षितस्य चलच्चित्रस्य ‘पुष्पा २: द रुल्’ इत्यस्य कृते सज्जा अस्ति यस्मिन् अल्लू अर्जुनः, फहधफैसिल् च मुख्यभूमिकायां अभिनयम् अकरोत्। निर्देशकस्य सुकुमारस्य नेतृत्वे कृतं एक्शन-रोमाञ्चकं चलच्चित्रं तस्य प्रथमस्य उत्तराधिकारिणः ‘पुष्प: द राइज’ इति शीर्षकस्य उत्तरकथा अस्ति यत् २०२१ तमे वर्षे प्रदर्शितम् आसीत् ।

२०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य ६ दिनाङ्के तेलुगु-तमिल-हिन्दी-मलयालम्-कन्नड-भाषासु एतत् चलच्चित्रं प्रदर्शयितुं निश्चितम् अस्ति ।

एतस्य अतिरिक्तं ‘डियर कमरेड्’ अभिनेत्री निर्देशक सेखर कम्मूला इत्यस्य नेतृत्वे धनुष-अभिनेत्री- ‘कुबेरा’ इत्यस्मिन् अपि अभिनयं करिष्यति यस्मिन् अक्किनेनी नागार्जुनः, दलीप ताहिल्, जिम सरभः च प्रमुखभूमिकासु दृश्यन्ते।

रश्मिका अपि सम्प्रति अन्यस्य बृहत् उद्यमस्य सज्जतां कुर्वती अस्ति यतः सा सुपरस्टार सलमानखानस्य आगामिस्य बृहत् रिलीजस्य कृते रज्जुबद्धा अस्ति यस्य शीर्षकं ‘सिकन्दर’ अस्ति यस्य नेतृत्वं ‘घाजिनी’ प्रसिद्धनिर्देशकः एआर मुरुगाडोस् करोति। अस्मिन् चलच्चित्रे काजल अग्रवालः सत्यराजः च निर्णायकभूमिकाः दृश्यन्ते ।

– अयस्/ ९.