इन्स्टाग्रामे ६५ लक्षं अनुयायिनः सन्ति इति अभिनेत्री Stories इति विभागं गत्वा दर्पणस्य सेल्फी साझां कृतवती, यत्र केचन स्वादिष्टाः भोजनाः अपि सन्ति ।

प्रथमे चित्रे ‘फायर एण्ड् आइस’ इति प्रसिद्धि-अभिनेत्री नीलवर्णीय-उच्चकटि-डेनिम-जीन्स-इत्यस्य संयोजनेन सह शीतल-कृष्ण-रङ्ग-क्रॉप्-टॉप्-मध्ये दृष्टा यत् सा स्टाइलिश्-रूपेण दृश्यते स्म

द्वितीये स्नैपशॉट् मध्ये अदितिः स्वयमेव एकलभोजनस्य अनुभवं प्राप्नोति इति प्रदर्शितम्। सा मुखं सिञ्चति स्ट्रॉबेरी स्मूदी इत्यस्य माधुर्येन सह कृष्णजैतूनस्य स्पर्शेन सह उत्तमस्य एवोकाडो टोस्ट् इत्यस्य चित्रं स्थापितवती ।

सा चित्रस्य शीर्षकं लिखितवती यत्, “एकलतिथिः” इति ।

कार्यमोर्चे २४ वर्षीयः 'येह है मोहब्बतेन्' इति शो इत्यस्मिन् रुही भल्ला इत्यस्य भूमिकां कृत्वा प्रसिद्धः अस्ति । स्टार प्लस् इत्यत्र प्रसारितः अयं शो बालाजी टेलिफिल्म्स् इत्यस्य अन्तर्गतं एकता कपूर इत्यनेन निर्मितः आसीत्, यस्मिन् करण पटेलः, दिव्यङ्का त्रिपाठी दहिया, अनिता हसनन्दनी, अभिषेक वर्मा, अली गोनी, मिहिका वर्मा, रुहानिका धवन च अभिनयम् अकरोत्

सा 'घर की लक्ष्मी बेतियान्', 'तुझ संग प्रीत लगाई सजना', 'ताशन-ए-इश्क' इत्यादीनां शोषु भागं कृतवती अस्ति यस्मिन् सा बबली तनेजा इत्यस्य प्रतिष्ठितचरित्रस्य चित्रणं कृतवती अस्ति

अदितिः निर्देशकस्य सूरजबर्जात्यस्य नेतृत्वे 'विवाहः' इति चलच्चित्रे अपि अभिनयं कृतवती, यस्मिन् सा युवा पूनमस्य भूमिकां निबन्धं कृतवती । २००६ तमे वर्षे निर्मितस्य रोमान्टिकनाटके शाहिदकपूरः अमृतरावः च मुख्यभूमिकरूपेण अनुपमखेरः, आलोकनाथः, सीमाबिस्वासः, समीरसोनीः, लता साबेरवालः च मुख्यभूमिकाः आसन्

सा अपूर्वा लखिया इत्यनेन संचालितस्य 'शूटआउट् एट् लोखण्डवाला' इत्यस्य भागः अपि आसीत् यस्मिन् संजयदत्तः, अमिताभबच्चनः, विवेक ओबेरॉयः, सुनीलशेट्टी, तुषशरकपूरः, रोहितरॉयः, शब्बीर अहलुवालिया, अभिषेकबच्चनः च अभिनीतौ विशेषकैमियोरूपेण अभिनयम् अकरोत्

एमरान हाशमी अभिनीत- 'द ट्रेन', 'सरगोशियान्' तथा शाहिद कपूर, जेनेलिया देशमुख अभिनीतेषु ‘चान्स पे डान्स’ इत्येतयोः चलच्चित्रयोः अपि सा अभिनयम् अकरोत् ।

अदितिः 'कॉमेडी नाइट्स् बचाओ ताजा', 'कॉमेडी सर्कस', भारतीसिंहः, हार्शलिम्बचिया च अभिनययुक्ते 'खत्राखत्रखत्रा' इति हास्य-खेल-प्रदर्शने अपि अभिनयम् अकरोत्

– अयस्/ ९.