यूं गुरुवासरे चेकराष्ट्रपतिना पेट्र पावेल् इत्यनेन सह शिखरसम्मेलनस्य अनन्तरं एतत् टिप्पणीं कृतवान्, यस्य उद्देश्यं कोरिया जलपरमाणुशक्तिः (KHNP) इत्यस्य तस्य पश्चात् दक्षिणचेकियादेशस्य डुकोवानी इत्यस्य समीपे परमाणुविद्युत्संस्थानद्वयस्य निर्माणस्य परियोजनां जितुम् अस्याः प्रयासस्य ठोसीकरणम् अस्ति जुलैमासे प्राधान्यनिविदाकारत्वेन चयनं कृतम् इति योन्हाप् समाचारसंस्थायाः समाचारः।

दक्षिणकोरिया-चेक-कम्पनीभिः संयुक्तरूपेण निर्मितः नूतनः डुकोवानी-परमाणुविद्युत्संस्थानः द्वयोः राष्ट्रयोः परस्पर-आर्थिक-विकासस्य ऊर्जा-सहकार्यस्य च माइलस्टोन्-रूपेण कार्यं करिष्यति, येन अस्माकं सामरिक-साझेदारीम् अधिकं सुदृढं भविष्यति इति यून् संयुक्त-पत्रकार-सम्मेलने अवदत् प्राग-दुर्गे ।

पावेल् इत्यनेन घरेलु-उद्योगस्य उन्नयनार्थं नूतनानां रोजगार-सृजनार्थं च परमाणु-विद्युत्-संयंत्र-परियोजनायां उच्च-स्तरस्य स्थानीयकरणस्य इच्छा प्रकटिता, यस्य लक्ष्यं चेक-कम्पनीभ्यः प्रायः ६० प्रतिशतं सहभागिता अस्ति

यूनस्य यात्रा तस्मिन् समये अभवत् यदा परियोजनायाः कानूनीचुनौत्यं वर्तते यतः अमेरिकादेशस्य वेस्टिंग्हाउस् इलेक्ट्रिक् इत्यनेन गतमासे चेक्-अधिकारिभ्यः अपीलं दाखिलम्, यत्र तर्कः कृतः यत् केएचएनपी-संस्थायाः रिएक्टर्-निर्माणं तस्य प्रौद्योगिक्याः आधारेण अस्ति इति।

प्रायः २४ खरब वोन (१७.३ अरब डॉलर) मूल्यस्य अयं सौदाः दक्षिणकोरियायाः द्वितीयः परमाणुविद्युत्संस्थाननिर्यातः भविष्यति, यतः २००९ तमे वर्षे संयुक्त अरब अमीरातदेशे परियोजनायाः अनन्तरं कृतम् आगामिवर्षस्य प्रथमत्रिमासे यावत् अन्तिमरूपेण समाप्तं भविष्यति इति अपेक्षा अस्ति।

यून् इत्यनेन उक्तं यत् सियोल-वाशिङ्गटन-देशयोः बौद्धिकसम्पत्त्याधिकारस्य विषये "सुचारुसमाधानस्य" समर्थनं भवति, यूएई-देशेन सह केएचएनपी-सङ्घस्य निर्यातसौदानां सदृशं समाधानं भविष्यति इति सः "विश्वासः" अस्ति इति च अवदत्

यून् अवदत् यत्, "बौद्धिकसम्पत्त्याधिकारसम्बद्धेषु परमाणुशक्तिसहकार्यस्य विषये उभयसर्वकारयोः दृढसहमतिः अस्ति, अस्माकं सर्वकारः दक्षिणकोरिया-अमेरिका-कम्पनीनां मध्ये समस्यानां समाधानार्थं सक्रियरूपेण समर्थनं कुर्वन् अस्ति।"

परमाणुपरियोजनायाः आलोके यून् इत्यनेन उक्तं यत् उन्नतप्रौद्योगिकी, ऊर्जासुरक्षा, जलवायुप्रतिक्रिया च जैव, डिजिटल, परिवहनं, आधारभूतसंरचनं च समाविष्टं विविधक्षेत्रेषु सहकार्यस्य विस्तारं कर्तुं पक्षद्वयं सहमतम्।

शिखरसम्मेलनस्य समये यूक्रेनदेशे प्रचलति युद्धस्य मध्यं उत्तरकोरिया-रूसयोः सैन्यसम्बन्धानां वर्धमानस्य विषये यून् पावेल् च चिन्ताम् प्रकटितवन्तौ ।

यून् अवदत् यत्, “शान्तिं स्थिरतां च खतरान् जनयन्तः लापरवाहाः तर्कहीनाः च उत्तेजनाः उत्तरकोरियादेशः किमपि न प्राप्स्यति। संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः प्रस्तावानां उल्लङ्घनं कुर्वन् रूस-उत्तरकोरिया-देशयोः अवैधसैन्यसहकार्यं अन्तर्राष्ट्रीयशान्तिसुरक्षायाः कृते गम्भीरं खतरा इति वयं पुनः पुष्टिं कृतवन्तः।

शिखरसम्मेलनस्य पार्श्वे द्वयोः देशयोः मानवीयसहायतायाः, युक्रेनदेशस्य पुनर्निर्माणस्य च सहकार्यस्य विषये सहमतिपत्रे हस्ताक्षरं कृतम्

यूक्रेनदेशस्य पुनर्निर्माणप्रयासानां भागरूपेण व्यावसायिकसूचनाः साझेदारी, परियोजनाविकासः, निवेशं च आकर्षयितुं च सहितं द्वयोः देशयोः कम्पनीनां सहकार्यस्य सक्रियरूपेण समर्थनं द्वयोः सर्वकारयोः भविष्यति।