सिङ्गापुरः, भारतस्य ३७ वर्षीयस्य निर्माणकर्मचारिणः गुरुवासरे गतवर्षस्य अक्टोबर्-मासस्य ३० दिनाङ्के कैसिनो-रिसोर्ट-मरीना-बे-सैण्ड्स्-इत्यस्मिन् 'द शॉप्स्'-मॉलस्य प्रवेशद्वारे शौचम् अकरोत् इति कारणेन गुरुवासरे ४०० एसजीडी-दण्डः दण्डितः।

न्यायालये उपस्थितः रामु चिन्नासा पर्यावरणजनस्वास्थ्य (जनसफाई) नियमानाम् अन्तर्गतं एकं आरोपं स्वीकृतवान् इति TODAY इति वृत्तपत्रे उक्तम्।

तस्य एतत् कृत्यं कृत्वा चित्रं गत अक्टोबर् मासे फेसबुक् मध्ये वायरल् अभवत्, प्रायः द्वयोः दिवसयोः मध्ये १५०० तः अधिकाः पसन्दः, १७०० टिप्पणीः, ४७०० शेयर्स् च प्राप्ताः

ततः पूर्वं रामुः कठिनमद्यस्य त्रीणि शीशकानि पिबन् मरीना बे सैण्ड्स् कैसिनो इत्यस्य अन्तः द्यूतं कुर्वन् आसीत् इति TODAY इति प्रतिवेदने उक्तम्।

प्रायः ५ वादने सः कैसिनोतः निर्गतवान् । सः आत्मनः उपशमनं कर्तुम् इच्छति स्म किन्तु शौचालयं गन्तुं न शक्तवान् यतः सः अद्यापि बहु मत्तः आसीत् ।

अतः प्रातः ७.०१ वादने मरीना बे सैण्ड्स् इत्यस्य प्रवेशद्वारस्य समीपे एकस्य भोजनालयस्य बहिः रामुः स्वस्य पैण्ट् उद्धृत्य, कूपं कृत्वा तलस्य उपरि शौचम् अकरोत् ।

ततः सः भवनं त्यक्त्वा मरीना बे सैण्ड्स् इत्यस्य बहिः एकस्मिन् पाषाणपीठे प्रातः ११ वादनपर्यन्तं सुप्तवान्, ततः पूर्वं क्रान्जी-नगरे स्वस्य छात्रावासं प्रति प्रत्यागतवान् ।

उपलोकअभियोजकः (डीपीपी) एडेल् ताई इत्यनेन उक्तं यत् मरीना बे सैण्ड्स् इत्यत्र सुरक्षाधिकारी तस्मिन् दिने पश्चात् रामुस्य शौचस्य विडियो युक्तं पोस्ट् दृष्ट्वा पुलिस रिपोर्ट् कृतवान्।

अभियोजनपक्षः न्यायालयं न्यवेदयत् यत् रामुः गतवर्षस्य अक्टोबर् ३१ दिनाङ्के सिङ्गापुरं त्यक्त्वा "कदाचित् पश्चात्" प्रत्यागतवान् ।

अस्मिन् वर्षे जूनमासस्य ४ दिनाङ्के सः तस्मिन् एव कैसिनो-मध्ये प्रवेशं कर्तुं प्रयत्नं कृतवान्, ततः "अनिष्टः अतिथिः" इति ज्ञातः । पुलिस-रिपोर्ट् कृत्वा सः गृहीतः ।

तस्य प्रतिक्रियारूपेण जिलान्यायाधीशः क्रिस्टोफर गोह एङ्ग् चियाङ्गः TODAY इत्यस्य अनुसारं अवदत् यत् "किं भवन्तः न्यूनतमं दण्डं कथं प्राप्तुं जानन्ति? सार्वजनिकरूपेण एतत् न कुर्वन्तु।"

"अतः अपि उत्तमम्, एतावत् मत्तं मा भवतु यत् एतत् भवति। अहं इच्छामि यत् भवन्तः ज्ञातुम् इच्छन्ति यत् पुनः एतत् भवति वा — आशासे न — दण्डः अद्यत्वात् अधिकः भविष्यति" इति न्यायाधीशः अवदत्।

डीपीपी कियरा यू इत्यनेन रामुः सार्वजनिकरूपेण प्रायः १० निमेषान् यावत् शौचम् अकरोत् इति अवलोक्य ४०० तः ५०० सिङ्गार् यावत् दण्डस्य आह्वानं कृतवान् ।

"अपराधिनः स्वपश्चात् शोधनार्थं किमपि प्रयासं न कृतवान्, न च कस्मिंश्चित् शोधकर्तृभ्यः कृतस्य विषये सूचनां दत्तवान्।"

"यदि तस्य अपराधस्य चलच्चित्रं जनसदस्येन कृतम्, तदनन्तरं एमबीएस-सुरक्षादलेन आविष्कृतम् इति तथ्यं न स्यात् तर्हि अपराधिनः मलः दीर्घकालं यावत्, सार्वजनिक-शॉपिङ्ग्-मल्-मध्ये, भारी-पद-युक्ते, मुक्त-स्थाने त्यक्तः स्यात् यातायातः" इति डीपीपी युः अजोडत् ।

सा अपि अवदत् यत् सार्वजनिकस्वच्छतायाः क्षतिः "महत्त्वपूर्णा" अस्ति ।

यः कोऽपि व्यक्तिः सार्वजनिकस्थाने शौचं कृत्वा दोषी दृश्यते यः एतादृशप्रयोजनाय स्वच्छतासुविधा न भवति, तस्य प्रथमअपराधस्य कृते SGD 1,000 यावत् दण्डः, अपराधः दोषी इति प्राप्तस्य अनन्तरं प्रत्येकं दिवसस्य कृते SGD 100 यावत् अधिकं दण्डः अपि दण्डितः भवितुम् अर्हति