गुरुवासरे सायं व्रोक्ला-नगरे आयोजितायां सभायां एषा घोषणा अभवत्, यत्र पोलिश-प्रधानमन्त्री डोनाल्ड टस्क्, चेक्-स्लोवाकिया-प्रधानमन्त्री, आस्ट्रिया-देशस्य चान्सलरः च अपि उपस्थिताः इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

समागमानन्तरं पत्रकारसम्मेलने वॉन् डेर् लेयेन् आगामिषु मासेषु वर्षेषु च पुनर्निर्माणार्थं यूरोपीयसङ्घस्य समर्थनस्य गारण्टीं दत्तवान् ।

अद्यैव टस्क् इत्यनेन पोलैण्ड्-देशस्य जलप्रलयग्रस्तक्षेत्रेषु प्राकृतिक-आपदायाः स्थितिः घोषिता, उद्धार-पुनर्निर्माण-प्रयासानां कृते धनं आवंटयितुं च प्रतिज्ञा कृता

पोलैण्ड्देशे विशेषतः दक्षिणपश्चिमप्रदेशेषु तीव्रजलप्लावनम् अभवत्, यत्र ओपोले, लोअर सिलेसिया च क्षेत्राणि सर्वाधिकं प्रभावितानि सन्ति ।

जलप्रलयेन पोलैण्ड्देशे आधारभूतसंरचनानां क्षतिः, निष्कासनं, न्यूनातिन्यूनं सप्त जनाः मृताः च अभवन् । चेकगणराज्यं, स्लोवाकिया, आस्ट्रिया च देशाः अपि जलप्रलयेन भिन्नप्रमाणेन प्रभाविताः सन्ति ।