नवीदिल्ली, कोलकाता-नगरस्य आरजी कर-बलात्कार-हत्या-पीडितायाः कृते लिखितं विरोधगीतं गायितुं यूके-सङ्गीतसमारोहे गायकः अरिजीतसिंहः "समीचीनः समयः स्थानं च नास्ति" इति कथयन् प्रशंसकस्य अनुरोधं अङ्गीकृतवान् इति कथितः एकः भिडियो वायरल् अभवत् गुरुवासरे सामाजिकमाध्यमेषु।

एक्स तथा इन्स्टाग्राम इत्यत्र अनेकैः उपयोक्तृभिः प्रकाशितस्य विडियोमध्ये सिंहः "ताल" इत्यस्मात् "रामता जोगी" इति गीतं गायन् दृश्यते, यदा सः विरोधगीतस्य अनुरोधं प्राप्नोति, यस्य नाम "आर कोबे" इति

"एतत् स्थानं नास्ति, जनाः विरोधं कर्तुं अत्र न आगताः। ते मम वचनं श्रोतुं अत्र आगताः तत् च मम कार्यम्, किम्? भवन्तः यत् वदन्ति तत् मम हृदयम्। एषः योग्यः समयः स्थानं च नास्ति" इति गायकः व्यजनं प्रति अवदत्।

ततः सिंहः पुनः विरामं कृत्वा प्रशंसकं कोलकातानगरे विरोधप्रदर्शनेषु सम्मिलितुं कथयितुं पूर्वं पुनः गीतं गायितुं आरभते।

"यदि भवन्तः यथार्थतया तस्य विषये अनुभवन्ति तर्हि गच्छन्तु। कोलकातानगरं गच्छन्तु। केचन जनान् सङ्गृह्यताम्, अत्र बहु ​​बङ्गलाजनाः सन्ति। गच्छन्तु, वीथिकायां" इति सः अवदत्।

"तत् गीतं ('आर कोबे') मुद्राकरणं न भवति। तस्य मुद्राकरणं कदापि न भविष्यति... कोऽपि तस्य उपयोगं कर्तुं शक्नोति" इति सिंहः अपि अवदत्।

गायकः अगस्तमासस्य २८ दिनाङ्के स्वस्य आधिकारिक-यूट्यूब-चैनेल्-मध्ये "आर कोबे" इति गीतं प्रदर्शितवान् आसीत् ।गीतकारस्य क्रौन् करणस्य अतिरिक्तं सिंहस्य गीतकारस्य सङ्गीतरचयितस्य च श्रेयः अस्ति ।

गीतं पीडितायाः अपि च सर्वेभ्यः "लैङ्गिकहिंसायाः भयानकतायाः सामना कुर्वतीनां महिलानां" कृते समर्पितं अस्ति, आधिकारिकवर्णनस्य अनुसारम्..

"इदं गीतं न्यायस्य आक्रोशः, असंख्यातानां महिलानां कृते शोकः अस्ति, ये दुःखं प्राप्नुवन्ति।"

silence, and a demand for change...अस्माकं गीतं देशे सर्वत्र वैद्यानां स्वरं प्रतिध्वनयति, ये स्वस्य सम्मुखीभूतानां संकटानाम् अभावेऽपि अथकं सेवां कुर्वन्ति।

"इदं केवलं विरोधगीतं नास्ति-एतत् कार्यस्य आह्वानम्। एतत् स्मारकं यत् अस्माकं महिलानां सुरक्षायाः, गौरवस्य च युद्धं दूरं समाप्तम् अस्ति। यदा वयं गायामः तदा वयं अग्रपङ्क्तौ स्थितानां अथकप्रयत्नाः स्मरामः-अस्माकं वैद्याः , अस्माकं पत्रकाराः अस्माकं छात्राः च ये न केवलं अस्माकं सम्मानं अपितु अस्माकं रक्षणं अर्हन्ति" इति पठितम्।

स्नातकोत्तरप्रशिक्षुणीमहिलावैद्यस्य ९ अगस्तदिनाङ्के कोलकातानगरस्य आरजीकरचिकित्सामहाविद्यालयस्य अस्पतालस्य च सेमिनारहॉलमध्ये बलात्कारः हत्या च कथिता, तदनन्तरं कोलकातापुलिसस्य नागरिकस्वयंसेविका गृहीतः।