अनिलकपूरः, आदित्यरायकपूरः, सोभिता धुलीपाला च अभिनीतस्य "द नाइट् मेनेजर" इत्यस्य द इण्डियन वर्जनस्य नवीदिल्ली २०२४ तमे वर्षे अन्तर्राष्ट्रीयएमीपुरस्कारे नाटकश्रृङ्खलावर्गे नामाङ्कनं प्राप्तवान्

अन्तर्राष्ट्रीयदूरदर्शनकलाविज्ञानस्य अकादमीद्वारा न्यूयॉर्कनगरे गुरुवासरे घोषितेषु नामाङ्कनेषु १४ वर्गेषु भारतात् एकमात्रं प्रविष्टिः आसीत् "द नाइट् मेनेजर" इति।

सन्दीपमोदी, प्रियंका घोस् च निर्देशिता एषा श्रृङ्खला उभयोः अपि रूपान्तरिता अस्ति -- जॉन् ले कैरे इत्यस्य उपन्यासः तथा च ब्रिटिश शो, यस्मिन् टॉम हिडलस्टन्, ह्यु लॉरी, ओलिविया कोल्मैन् च अभिनयम् अकरोत्

"द नाइट् मेनेजर" इत्यनेन फ्रेंच-प्रदर्शनेन "Les Gouttes de Dieu" (Drops of God), "द न्यूजरीडर - सीजन २" इत्यनेन सह आस्ट्रेलियादेशस्य "Iosi, El Espia Arrepentido" इति सीजनद्वितीयेन च अर्जेन्टिनादेशस्य सह स्पर्धा भविष्यति

श्रृङ्खलायां प्रतिद्वन्द्वी शेली रुङ्गटा इत्यस्याः भूमिकां निर्वहन् अभिनेता अनिल कपूरः अवदत् यत् सः नामाङ्कनस्य विषये "उत्साहितः" अस्ति, यत् "योग्यं स्मरणं" अस्ति यत् परिश्रमः सर्वदा फलं ददाति इति।

"अधुना एव मम ध्याने आनयितम् यत् अस्माकं भारतीयरूपान्तरणं 'द नाइट् मेनेजर' इति अन्तर्राष्ट्रीय-एमी-पुरस्काराय नामाङ्कनं कृतम् अस्ति। अहं स्मरामि यदा प्रस्तावः आगतः तदा अहं विग्रहं कृतवान्। एतेन मम एतावत् जटिलं पात्रं अभिनयितुं अवसरः प्राप्तः, परन्तु अपरपक्षे ह्युग लॉरी इत्यनेन एतावत् निपुणतया अभिनीतस्य भागस्य नवीनतां प्रामाणिकतां च योजयितुं प्रयत्नस्य महती दायित्वम् अपि।

"एमी-पुरस्कारात् एतत् प्रमाणीकरणं, विश्वव्यापीभ्यः प्रशंसकेभ्यः प्राप्तस्य प्रचण्डस्य प्रेमस्य अतिरिक्तं, परिश्रमः सर्वदा फलं ददाति इति योग्यं स्मरणं भवति.. अहं पूर्वस्मात् अपि अधिकं आनन्दितः अस्मि, किं भविष्यति इति क्षुधार्तः च अस्मि" इति अभिनेता अवदत्।

नवम्बर्-मासस्य २५ दिनाङ्के न्यूयॉर्कनगरे आयोजितस्य अन्तर्राष्ट्रीय-एमी-पुरस्कारस्य आतिथ्यं भारतीयहास्यकलाकारः वीरदासः करिष्यति, यः गतवर्षे स्वस्य स्टैण्ड-अप-विशेषस्य "लैण्डिंग्"-इत्यस्य पुरस्कारं प्राप्तवान्

अन्तर्राष्ट्रीय-एमी-पुरस्काराय नामाङ्किताः अर्जन्टीना, आस्ट्रेलिया, बेल्जियम, ब्राजील्, भारत, चिली, कोलम्बिया, फ्रान्स्, जापान, जर्मनी इत्यादिभ्यः अनेकेभ्यः देशेभ्यः आगच्छन्ति ।

"प्रतिवर्षं अन्तर्राष्ट्रीयदूरदर्शनसमुदायः अन्तर्राष्ट्रीयएमी-पुरस्कारस्य बहुप्रतिक्षितवैश्विकमञ्चे मान्यतां प्राप्तुं स्पर्धां करोति" इति अन्तर्राष्ट्रीय-अकादमी-अध्यक्षः मुख्यकार्यकारी च ब्रूस एल.

“नामाङ्कितानां उत्कृष्टकार्यक्रमानाम्, प्रदर्शनानां च कृते वयं अभिनन्दनं कुर्मः, ते पुनः सर्वेषु विधासु, देशेषु, संस्कृतिषु च महान् कथाकथनस्य सार्वत्रिक-आकर्षणस्य प्रमाणम् अस्ति” इति पेस्नर् अवदत्

अन्ये नामाङ्कितवर्गाः अभिनेता, अभिनेत्री, हास्य, वृत्तचित्रम्, गैर-पटकथा-मनोरञ्जनं, लघु-रूप-श्रृङ्खला, क्रीडा-वृत्तचित्रम्, टेलिनोवेला, टीवी-चलच्चित्रं / लघु-श्रृङ्खला, बालकाः: एनिमेशनं, बालकाः: तथ्यात्मकं, बालकाः: सर्वोत्तमप्रदर्शनस्य कृते सन्ति: जीव-कर्म ।