अस्मिन् विषये मुख्यमन्त्री नेतृत्वे नगरविकासविभागेन संकल्पः निर्गतः ।

छत्रपतिसंभजीनगरपश्चिमविधानसभाक्षेत्रस्य विधायकः शीर्षतः २०२२ तमस्य वर्षस्य जूनमासे शिण्डे-विद्रोहस्य समये शिण्डे-सङ्गठने सम्मिलितस्य अनन्तरं यत् मन्त्रिपदं त्यक्तवान् आसीत्, तस्य दावान् कृतवान् आसीत् ।सः दलस्य प्रवक्तापदं निरन्तरं स्वीकृतवान्

सिरसतस्य सिड्को-अध्यक्षत्वेन कार्यकालस्य विषये सर्वकारस्य संकल्पः मौनम् अस्ति। सिड्को-संस्थायाः नियमानुसारं नियुक्तिः कृता अस्ति ।

शिवसेनाविधायकः २००३ तमस्य वर्षस्य अगस्तमासस्य २२ दिनाङ्कस्य, २०१२ तमस्य वर्षस्य मार्चमासस्य १३ दिनाङ्कस्य च पूर्वनिर्णयानां अनुसारं मन्त्रिमण्डलमन्त्रीपङ्क्तौ सुविधां प्राप्स्यति।

सिड्को-अध्यक्षत्वेन तस्य नियुक्तिः तस्मिन् समये अभवत् यदा महायुति-सर्वकारः आशास्ति यत् नवी-मुम्बई-अन्तर्राष्ट्रीय-विमानस्थानकं आगामिवर्षस्य मार्च-मासात् प्रतिवर्षं २ कोटि-यात्रिकाणां निबन्धनेन स्वस्य कार्याणि आरभ्यते |.

सिडको इत्यनेन अनेकाः प्रमुखाः परियोजनाः कृताः, यथा नवी मुम्बई अन्तर्राष्ट्रीयविमानस्थानकं, पीएमएवाई-अन्तर्गतं सामूहिक-आवास-योजना, नवी-मुम्बई-मेट्रो, नैना, निगम-उद्यानं, जल-परिवहन-टर्मिनल्, जल-आपूर्ति-सुदृढीकरण-उपक्रमाः च एतेषां परियोजनानां उद्देश्यं एकं स्थायि, समावेशी, समृद्धं च नगरं निर्मातुं वर्तते यत् स्वनागरिकाणां आवश्यकताः आकांक्षां च पूरयति।

२०२३-२४ तमस्य वर्षस्य सिडको-संस्थायाः बजट-अनुमानस्य कुल-आकारः १०,५४४.६३ कोटिरूप्यकाणि आसीत्, यत् २०२२-२३ तमस्य वर्षस्य संशोधित-अनुमानात् २१.७९ प्रतिशतं अधिकम् आसीत् ।

सिडको सम्प्रति नवीमुम्बई-नगरस्य खरघर-नगरे उत्कृष्टताकेन्द्रम् (COE) इति अत्याधुनिकस्य क्रीडासुविधायाः विकासे संलग्नः अस्ति । भारतीयपदकक्रीडाप्रतिभायाः प्रचारार्थं, अन्तर्राष्ट्रीयकार्यक्रमानाम् आतिथ्यं कर्तुं विश्वस्तरीयं ४०,००० क्षमतायुक्तं फीफामानकपदकक्रीडाङ्गणं प्रदातुं च एषा सुविधा निर्मितवती अस्ति सीओई-स्थलं १०.५ हेक्टेर् क्षेत्रे विस्तृतं भवति, मुम्बईपुणे-द्रुतमार्गः, नवीमुम्बई-अन्तर्राष्ट्रीयविमानस्थानकं च इत्यादीनां प्रमुखानां आधारभूतसंरचनापरियोजनानां समीपे स्थितम् अस्ति