चेन्नै, कोरियादेशस्य इलेक्ट्रॉनिक्सविशालकायस्य सैमसंगस्य कर्मचारिणां हड़तालस्य दशमदिनं बुधवासरे प्रविष्टस्य सति CITU इत्यनेन अस्य विषयस्य सौहार्दपूर्णतया समाधानार्थं सर्वकारस्य हस्तक्षेपस्य आग्रहः कृतः।

अत्र समीपे सैमसंगस्य कारखानस्य कर्मचारिभिः नेतृत्वे कृताः विरोधाः बुधवासरे अधिकं समर्थनं प्राप्तवन्तः, यतः सीआईटीयू-सम्बद्धाः श्रमिकसङ्घाः श्रमिकैः अनिश्चितकालीनहड़तालस्य समर्थनं कृतवन्तः।

अत्र समीपे श्रीपेरुम्बुदुर-नगरे स्थितस्य सैमसंग-इण्डिया-कारखानस्य श्रमिकानाम् एकः वर्गः, ९ सितम्बर्-मासात् अनिश्चितकालं यावत् हड़तालं कृतवान्, उत्तमवेतनं, स्वसङ्घस्य मान्यतां, अन्येषां च उत्तमकार्यसुविधानां आग्रहं कृत्वा।

बुधवासरे हड़तालस्य दशमदिने प्रवेशः अभवत् तथा च श्रमिकहड़तालस्य अग्रणीः भारतीयव्यापारसङ्घसङ्घः (CITU) तमिलनाडुसर्वकारस्य हस्तक्षेपस्य आग्रहं कृतवान्।

"सैमसंग इण्डिया श्रमिकसङ्घस्य मान्यतां दातुं वयं श्रमविभागाय लिखितवन्तः। अस्माकं आवेदनपत्रं दत्तस्य ९० दिवसाः अभवन् किन्तु एतावता प्रतिक्रिया न प्राप्ता। कानूनानुसारं ४५ दिवसाभ्यन्तरे एव कर्तव्यम् आसीत्, " CITU राज्यस्य अध्यक्षः ए सौन्दराराजनः अत्र पत्रकारैः सह उक्तवान्।

श्रीपेरुम्बुदुर-नगरस्य कारखानस्य १६ वर्षीय-इतिहासस्य प्रथमवारं अनिश्चितकालीन-हड़तालस्य आश्रयं कर्मचारिणः कृतवन्तः इति सः दावान् अकरोत्।

सः १६ सितम्बर् दिनाङ्के सीआईटीयू-जिल्लासचिवः ई मुथुकुमारसहितस्य प्रायः १२० कर्मचारिणां निरोधं कृत्वा, यदि श्रमिकाः नगरे विरोधं कुर्वन्ति तर्हि कार्यवाहीविषये चेतावनीम् अददात् इति कारणेन सः पुलिसकर्मचारिणां चर्म चर्मं कृतवान्।

"अद्यत्वेऽपि पुलिसकर्मचारिणः अवदन् यत् कर्मचारिणः न आगच्छेयुः (चेन्नैनगरस्य वल्लुवरकोट्टमस्य समीपे), सीआईटीयू-सम्बद्धानां संघानां नेतारः विरोधेषु भागं न गृह्णीयुः। पुलिसकर्मचारिभिः एतादृशः मनोवृत्तिः स्वीकार्यः नास्ति। कर्मचारिणः केवलं सन्ति मूलभूतअधिकारं याचन्ते तेषां च एतादृशं व्यवहारः न कर्तव्यः” इति । सैमसंग इण्डिया वर्कर्स यूनियनस्य मानदाध्यक्षः अपि सौन्दरराजनः अवदत्।

सः अस्मिन् विषये राज्यसर्वकारस्य हस्तक्षेपं कृत्वा विषयस्य समाधानार्थं उपायान् कर्तुं आग्रहं कृतवान्।

"सर्वकारेण संघस्य पञ्जीकरणस्य प्रयत्नाः विना विलम्बेन स्वीकृत्य विषयस्य सौहार्दपूर्णतया समाधानं कर्तुं प्रयत्नः करणीयः" इति सः अवदत्।

एकस्य प्रश्नस्य कृते सः अवदत् यत् सीआईटीयू-सम्बद्धाः संघाः सम्पूर्णे तमिलनाडुदेशे विरोधान्दोलनं कर्तुं सहितं अग्रे कार्यवाहीविषये निर्णयं करिष्यन्ति।

सर्वेषां लोकतान्त्रिकशक्तयः, राजनैतिकदलाः अपि हड़तालस्य समर्थनं प्रसारयन्तु इति सः अवदत्।

सैमसंग इत्यनेन पूर्वं हड़तालस्य प्रतिक्रिया दत्ता आसीत् यत् तस्य कर्मचारिणां कल्याणं 'सर्वोच्चप्राथमिकता' अस्ति तथा च यत्किमपि शिकायतां सम्बोधयितुं श्रमिकैः सह सक्रियरूपेण संलग्नं भवति इति।

"सैमसंग इण्डिया इत्यत्र अस्माकं कर्मचारिणां कल्याणं अस्माकं सर्वोच्चप्राथमिकता अस्ति। वयं स्वकर्मचारिभिः सह सक्रियरूपेण संलग्नाः भवेम यत् तेषां यत्किमपि शिकायतां सम्बोधयितुं सर्वेषां कानूनानां नियमानाञ्च अनुपालनं कुर्मः। अस्माकं उपभोक्तृणां कृते कोऽपि व्यत्ययः न भवतु इति अपि वयं सुनिश्चितं करिष्यामः। सैमसंग इण्डिया इत्यस्य प्रवक्ता उक्तवान् आसीत्।