प्रधानमन्त्री मोदी मध्याह्न १२:०० वादने श्रीनगरनगरस्य शेर-ए-कश्मीरक्रिकेटक्रीडाङ्गणे जनसभां सम्बोधयितुं निश्चितः अस्ति, तदनन्तरं कटरानगरस्य श्रीमातावैष्णोदेवीश्रीनबोर्डक्रीडासङ्कुलस्य अपराह्णे ३:००वादने अपरं जनसभां सम्बोधयितुं निश्चितः अस्ति।

प्रचलति विधानसभानिर्वाचनार्थं उपत्यकायां प्रधानमन्त्रिणः प्रथमा निर्वाचनसभा एषा भविष्यति। ततः पूर्वं सः जम्मू-नगरस्य डोडा-नगरे १४ सितम्बर्-दिनाङ्के भाजपा-पक्षस्य जनसभां सम्बोधितवान् ।

भाजपा राष्ट्रियमहासचिवः तरुणचुघः उक्तवान् यत् प्रधानमन्त्री मोदी इत्यस्य जम्मू-कश्मीरस्य यात्रा "गेम चेंजर" भविष्यति।

बुधवासरे शेर-ए-कश्मीर-क्रिकेट्-क्रीडाङ्गणं गतवान् ततः परं पत्रकारैः सह वार्तालापं कुर्वन् चुघः अवदत् यत् "ज एण्ड के-जनाः प्रधानमन्त्रीं प्रेम्णा पश्यन्ति। पूर्वं वयं दृष्टवन्तः यत् यदा कदापि सः जम्मू-कश्मीर-क्रीडाङ्गणं गतः तदा बहुसंख्येन जनाः तस्य स्वागतं कृतवन्तः। गुरुवासरस्य पीएम मोदी इत्यस्य भ्रमणं क्रीडापरिवर्तकं भविष्यति, अपितु जम्मू-कक्षस्य जनानां कृते माइलस्टोन्-कार्यक्रमः भविष्यति।"

प्रधानमन्त्रिणः सुरक्षायाः उत्तरदायी विशेषसंरक्षणसमूहेन सह समन्वयेन जम्मू-कश्मीपुलिसः मूर्खतापूर्णसुरक्षाव्यवस्थां कृतवती अस्ति।

वीवीआईपी-संरक्षकस्य रक्षणार्थं विवरणानां विषये यूटी-अधिकारिभिः सह समन्वयं कर्तुं प्रधानमन्त्रिणः मोदी-महोदयस्य भ्रमणात् चतुर्दिनानि पूर्वं एसपीजी-दलः श्रीनगरम् आगतः आसीत्

श्रीनगरस्य राममुन्शीबागक्षेत्रे स्थितं शेर-ए-कश्मीर-क्रिकेट्-क्रीडाङ्गणं बहुसंख्याकानां जनानां निवासं कर्तुं शक्नोति, येषां भाजपा अपेक्षां करोति यत् ते प्रधानमन्त्री मोदी-महोदयस्य वचनं श्रोतुं आगमिष्यन्ति।

श्रीनगरे आयोजनस्थले प्रतिभागिनां कृते गमनस्य नियमनं भविष्यति तथा च रैली सुचारुतया गच्छति इति सुनिश्चित्य केचन यातायातविपथाः अपि क्रियन्ते इति पुलिसैः उक्तम्।

"प्रधानमन्त्रिणः भ्रमणार्थं एतादृशं भ्रमणं नियन्त्रयति विस्तृता मानकसञ्चालनप्रक्रिया (SoP) अस्ति तथा च वयं तस्य सूक्ष्मतमविस्तरेण अनुसरणं कुर्मः" इति पुलिसैः उक्तम्।

आयोजनस्थलस्य परितः सर्वाणि उच्चस्तरीयभवनानि सुरक्षाबलानाम् तीक्ष्णशूटरैः गृहीताः भविष्यन्ति तथा च मूर्खतापूर्णसुरक्षास्थापनं सुनिश्चित्य मानवसुरक्षाद्वारा इलेक्ट्रॉनिकनिगरानीयं वर्धितं भविष्यति।

त्रिचरणीयज एण्ड के विधानसभानिर्वाचनस्य प्रथमचरणस्य मतदानस्य समाप्तेः एकदिनानन्तरं प्रधानमन्त्रिणः यात्रा अभवत्।