नवीदिल्ली, भारतं देशे विद्युत्वाहनानां (ईवी) विशालरूपेण स्वीकरणाय समर्थनार्थं पर्याप्तं चार्जिंग-अन्तर्निर्मितं सुनिश्चितं करिष्यति इति केन्द्रीय-भार-उद्योगमन्त्री एच् डी कुमारस्वामी बुधवासरे अवदत्।

मन्त्री उक्तवान् यत् भारी उद्योगमन्त्रालयः शीघ्रमेव विद्युत्वाहनानां (ईवी) क्रेतृणां कृते नवअनुमोदितायाः पीएम ई-ड्राइव (PM Electric Drive Revolution in Innovative Vehicle Enhancement) योजनायाः अन्तर्गतं प्रोत्साहनस्य लाभं प्राप्तुं ई-वाउचरं प्रवर्तयिष्यति।

'भारतस्य ईवी परिदृश्यस्य परिवर्तने FAME's Success in Transforming India's इति विषये फिच्ची तथा भारी उद्योगमन्त्रालयस्य संगोष्ठ्यां वदन् सः अवदत् यत्, "वयं (EV) चार्जिंग् इन्फ्रास्ट्रक्चरं शीघ्रं रेम्पिंगं कुर्मः।

FAME-II योजनायाः अन्तर्गतं देशे सर्वत्र १०,७६३ सार्वजनिकचार्जिंगस्थानकानि स्थापयितुं सर्वकारस्य योजना अस्ति इति सः अवदत्।

ई-वाउचरस्य आरम्भः ईवी-अनुमोदनस्य प्रवर्धनार्थं सर्वकारस्य दृष्टिकोणे महत्त्वपूर्णविकासस्य प्रतिनिधित्वं करोति ।

"एतस्याः नूतनायाः योजनायाः अद्वितीयं नूतनं विशेषता अस्ति" इति कुमारस्वामी अवदत्, अस्याः मोडालिटीः उन्नतपदे सन्ति, शीघ्रमेव भवद्भिः सह साझाः भविष्यन्ति इति च अवदत्

गतसप्ताहे केन्द्रीयमन्त्रिमण्डलेन अनावरणं कृतस्य पीएम ई-ड्राइव योजनायाः उद्देश्यं पर्याप्तपूर्वप्रोत्साहनद्वारा ईवी-अनुमोदनं त्वरितुं, महत्त्वपूर्णचार्जिंग-अन्तर्निर्मित-संरचनानां विकासेन च अस्ति

कुमारस्वामी अवदत् यत् अस्माकं लक्ष्यं अस्माकं पर्यावरणीयपदचिह्नं न्यूनीकर्तुं, वायुगुणवत्तां सुधारयितुम्, प्रतिस्पर्धात्मकं लचीलं च विद्युत्वाहननिर्माणउद्योगं निर्मातुं च अस्ति।

नवीन पीएम ई-ड्राइव योजनायां ई-एम्बुलेन्स-नियोजनाय ५०० कोटिरूप्यकाणां समर्पितः कोषः, विद्युत्-ट्रक-अनुमोदनार्थं ५०० कोटिरूप्यकाणां आवंटनं, २२,००० फास्ट्-चार्जर्-स्थापनार्थं च २००० कोटिरूप्यकाणां आवंटनं च सन्ति, अनेके नवीनतत्त्वानि परिचययन्ति विद्युत्चतुश्चक्रीयवाहनानि, ई-बसयानानां कृते १८००, ई-द्विचक्राणां त्रिचक्रीयानां च कृते ४८,४०० च ।

FAME II इत्यस्य सफलतायाः विषये कुमारस्वामी अवदत् यत् योजनायाः अन्तर्गतं आवंटितानां ११,५०० कोटिरूप्यकाणां प्रायः ९२ प्रतिशतं उपयोगः कृतः अस्ति। योजनायाः सार्वजनिकयानव्यवस्थायां अपि महती प्रगतिः अभवत्, यत्र २०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्कपर्यन्तं नगरान्तर-सञ्चालनार्थं स्वीकृतानां ६,८६२ ई-बसानां मध्ये ४,८५३ ई-बस-यानानां आपूर्तिः कृता अस्ति

केन्द्रीयभारोद्योगमन्त्रालयस्य सचिवः कामरन रिजवी अवदत् यत्, "पीएम ई-ड्राइव् इत्यस्य आगमनेन सह, चरणबद्धविनिर्माणकार्यक्रमेण, घरेलुमूल्यवर्धनलक्ष्याणि ट्वीक् कृत्वा संशोधनं भविष्यति येन अस्माकं वर्धितायाः क्षमतायाः लाभः गृहीतः भविष्यति, तथा च वयं विद्युत्गतिशीलताप्रौद्योगिक्यां यथार्थतया विश्वस्य अग्रणीः भवेम।"

भारी उद्योगमन्त्रालयस्य अतिरिक्तसचिवः हनीफकुरेशी इत्यनेन उक्तं यत् FAME II योजनायाः अन्तर्गतं लक्ष्यस्य ९२ प्रतिशतात् अधिकं भागं पूर्वमेव प्राप्तम् अस्ति।

फिक्सी अध्यक्षः महिन्द्रसमूहस्य समूहस्य सीईओ एण्ड एमडी च डॉ अनीशशाहः भारतस्य परिवर्तनकारीनीतिषु FAME II इति रेखांकितवान्।

"अधुना, उद्योगः शून्यात् (३ वर्षपूर्वं) २० प्रतिशतं यावत् गतः, आगामिषु पञ्चषु ​​वर्षेषु एतत् शतप्रतिशतं यावत् प्राप्स्यति इति वयं अपेक्षामहे" इति सः अजोडत् ।