नवीदिल्ली, वाणिज्य-उद्योगमन्त्री पीयूषगोयलः बुधवासरे आशां प्रकटितवान् यत् वैश्विकचुनौत्यस्य अभावेऽपि देशस्य मालवस्तुसेवानिर्यातः ८२५ अरब डॉलरं पारं करिष्यति।

सः अपि अवदत् यत् विदेशीयनिवेशकान् हस्तगतं कर्तुं भारतसर्वकारस्य प्रसारकार्यक्रमस्य भागरूपेण सिङ्गापुर, दुबई, सऊदी अरब इत्यादिषु विभिन्नेषु देशेषु कार्यालयं उद्घाटयितुं योजना अस्ति, सम्भवतः न्यूयॉर्क, सिलिकन वैली, ज्यूरिच् इत्यत्र एकं च कार्यालयं उद्घाटयितुं योजना अस्ति।

योजना अस्ति यत् एतेषां कार्यालयानां माध्यमेन विश्वे कुत्रापि उपविष्टः व्यक्तिः भारते भूमिं क्रेतुं शक्नोति, तत् भूमिखण्डं द्रष्टुं शक्नोति, एकेन खिडकीमञ्चद्वारा सर्वाणि अनुमोदनानि गृहीत्वा, यदि सन्ति तर्हि वीडियो सम्मेलनद्वारा समस्यानां समाधानं कर्तुं शक्नोति इति सः अवदत्।

एतेन भारते निवेशः भारते व्यापारः च सुलभः भविष्यति इति सः अजोडत्।

"अग्रिमपदार्थरूपेण वयं इन्वेस्ट् इण्डिया, एनआईसीडीसी (राष्ट्रीय औद्योगिकगलियारविकासनिगमः) तथा सम्भवतः ईसीजीसी (निर्यातऋणगारण्टीनिगमः) इत्येतयोः कार्यालयेषु जनकार्यं कर्तुं दलं प्रेषयितुं गच्छामः, येन अहं निर्यातकर्तृणां आयातकानां कृते अपि सेवां प्रदातुं आरभुं शक्नोमि विदेशेषु देशेषु” इति सः अत्र एकस्मिन् कार्यक्रमे अवदत्।

पश्चात् सः अवदत् यत् पर्यटनम् अपि योजयितुं चिन्तनम् अस्ति।

"अतः व्यापारः, प्रौद्योगिकी, निवेशः, पर्यटनं च, एषः अस्माकं प्रसारः स्यात्" इति सः अवदत्।

निर्यातविषये सः अवदत् यत् वर्तमानभूराजनैतिकस्थितिः व्यापारः, अर्थव्यवस्था, व्याजदराणि, शेयरबजारः, जहाजमार्गाः च समाविष्टाः सर्वं प्रभावितं करोति।

सः अवदत् यत् वाणिज्यमन्त्रालयः श्वः जहाज-उद्योगेन सह एकां समागमं कुर्वन् अस्ति यत् कंटेनर-अभावः, आकाशगति-मालवाहन-दराः, लाल-सागर-संकटस्य प्रभावं कथं न्यूनीकर्तुं शक्यते इति विषयान् अवलोकयितुं शक्यते |. एते विषयाः भारतीयनिर्यातकान् आयातकान् च आहतं कुर्वन्ति।

भारतस्य निर्यातस्य १३ मासेषु सर्वाधिकं न्यूनता अभवत् यत् अगस्तमासे ९.३ प्रतिशतं न्यूनीकृत्य वैश्विक-आर्थिक-अनिश्चिततायाः कारणात् ३४.७१ अरब-डॉलर्-रूप्यकाणि यावत् अभवत्, यदा तु व्यापार-घातः १० मासेषु २९.६५ अरब-डॉलर्-रूप्यकाणि यावत् अभवत्

मंगलवासरे प्रकाशितस्य सर्वकारीयदत्तांशस्य अनुसारं आयातः ३.३ प्रतिशतं वर्धितः ६४.३६ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् अभिलेखात्मकं उच्चतमम् अस्ति, यतः सुवर्णस्य रजतस्य च आगच्छन्तीनां मालवाहनस्य महती उच्छ्वासः अभवत्

गोयलः अवदत् यत् गतवर्षे निर्यातः ७७८ अरब डॉलरः आसीत्, अस्मिन् वर्षे वैश्विकसङ्घर्षेषु अपि वयं ८२५ अरब डॉलरं पारं करिष्यामः इति आशासे।

सः अपि अवदत् यत् निवेशान् आकर्षयितुं घरेलुनिर्माणं च वर्धयितुं सः जापान, सिङ्गापुर, स्विट्ज़र्ल्याण्ड् इत्यादीनां देशानाम् साक्षात्कारं कृत्वा भारतीय औद्योगिकनगरेषु यूनिट् स्थापयति।

अद्यैव मन्त्रिमण्डलेन बिहार, आन्ध्रप्रदेश, महाराष्ट्र इत्यादिषु राज्येषु एतादृशानां १२ नगरानां अनुमोदनं कृतम् अस्ति । तदतिरिक्तं चत्वारि विकसितानि सन्ति, अन्येषु चतुर्षु औद्योगिकनगरेषु कार्यं प्रचलति..

भारतं आधुनिकमूलसंरचनानां विकासं कुर्वन् अस्ति, सामान्यप्रवाहसुविधाः, एतेषु नगरेषु जलं, विद्युत्, डिजिटलसंपर्कः इत्यादीनि उपयोगितानि प्रदाति च।

"अहं देशैः सह साझेदारीम् सूचयितुं प्रयतमानोऽस्मि, यथा एतेषु केषुचित् नगरेषु तेषां पसन्दस्य" ते यूनिट् स्थापयितुं शक्नुवन्ति इति सः अवदत्।

"जापानदेशाय अहं तेभ्यः गोल्फ-क्रीडाङ्गणस्य प्रतिज्ञां कुर्वन् आसीत्...वयं तेषां अनुकूलं लघु-नगराणि निर्मास्यामः" इति सः अवदत्..

गोयलः अपि अवदत् यत् देशाः अङ्गीकुर्वन्ति यत् यदा भारतं इरान्, वेनेजुएला इत्यादिषु देशेषु प्रतिबन्धानां कारणेन रूसदेशात् तैलं क्रीणाति तदा विश्वविपण्यं स्थिरीकर्तुं साहाय्यं करोति।

"अन्यथा ओपेक् यत् प्रकारस्य कार्याणि करोति, यदि वयं तत्र बहिः विपण्यां स्मः यत्र अस्माकं पूर्णमागधा प्रतिदिनं ५.४ अर्ब बैरल् भवति तर्हि अधुना यावत् तैलं प्रति बैरल् ३०० वा ४०० डॉलर डॉलरं भवति स्म, न च आगमिष्यति स्म ७२ अमेरिकीडॉलर् यत् अद्य वयं पश्यामः भारतस्य निर्णयस्य शीतलनप्रभावः अभवत्" इति सः अवदत्।

सः अपि अवदत् यत् वाणिज्य-उद्योग-मन्त्रालयः राष्ट्रिय-निवेश-प्रवर्धन-संस्थायाः इन्वेस्ट् इण्डिया-माध्यमेन व्यापार-निवेश-प्रवर्धनस्य उपायान् पश्यति।

"निवेशः व्यापारश्च सहसंबद्धः अस्ति... वयं इन्वेस्ट् इण्डिया इत्यस्य अन्तर्राष्ट्रीयकार्यालयाः इच्छामः" तथा च तत् बटनस्य क्लिक् करणेन भूमिः, अनुमोदनानि, विद्युत्, जलसंयोजनानि च एकं स्टॉप शॉप इव भवितुमर्हति।

"मया इन्वेस्ट् इण्डिया इत्यपि पृष्टं यत् भारतीयनिवेशकानां समर्थनं हस्तं च विदेशीयनिवेशकानां इव भवतु" इति सः अवदत्।