नवीदिल्ली, आगामिनि केन्द्रीयबजटे मध्यमवर्गीयवेतनप्राप्तवर्गस्य कृते करराहतं क्रयशक्तिं वर्धयिष्यति तथा च उपभोगप्रतिमानं वर्धयितुं उत्प्रेरकरूपेण कार्यं करिष्यति इति शुक्रवासरे मरिको लिमिटेडस्य एमडी एण्ड सीईओ सौगाता गुप्ता अवदत्।

२०२४-२५ तमस्य वर्षस्य पूर्णबजटस्य प्रमुखापेक्षासु आधारभूतसंरचनानां रोजगारस्य च निवेशद्वारा ग्रामीणविकासे निरन्तरं बलं दत्तं, ग्रामीणा आयं वर्धयितुं कृषिक्रियाकलापानाम् अग्रेसरणं च अन्तर्भवति इति सः अवदत्।

गुप्तः विज्ञप्तौ अवदत् यत् समावेशी, स्थायिविकासस्य पोषणं कर्तुं उद्दिश्य नीतयः वयं पूर्वानुमानं कुर्मः।

अपेक्षाणां वर्तनीरूपेण सः अवदत् यत्, "मध्यमवर्गीयानां वेतनप्राप्तवर्गाणां च करनिवृत्तिः न केवलं क्रयशक्तिं वर्धयिष्यति अपितु उपभोगप्रतिमानं वर्धयितुं उत्प्रेरकरूपेण अपि कार्यं करिष्यति" इति।

गम्भीर-मानसून-काले सर्वकारस्य समर्थनं ग्रामीण-अर्थव्यवस्थानां स्थिरीकरणाय, कृषकाणां कृते आवश्यक-सम्पदां उपलब्धतां सुनिश्चित्य च महत्त्वपूर्णम् इति गुप्तः अवदत्।

सः २०२८ पर्यन्तं निःशुल्कखाद्यधान्ययोजनायाः विस्तारः इत्यादीन् रोजगारस्य अवसरान् प्रदातुं, समर्थनपरिपाटान् च प्रदातुं सर्वकारस्य प्रतिबद्धतां स्वीकृतवान् तथा च ग्रामीण उपभोगं स्थापयितुं, जीवनस्य गुणवत्तां वर्धयितुं, महङ्गानि नियन्त्रयितुं च प्रयत्नाः रेखांकिताः इति अवदत्।

"वयं आधारभूतसंरचनायां निजीक्षेत्रस्य निवेशं प्रोत्साहयन्तः उपक्रमाः प्रतीक्षामहे, येन न केवलं रोजगारसृजनं भविष्यति अपितु उत्पादकता अपि वर्धते" इति गुप्तः अवदत्, डिजिटल-अनुमोदनं उद्यमशीलता च रोजगारसृजनं आर्थिकवृद्धिं च चालयितुं सज्जाः सन्ति, येषां समर्थनं प्रवर्धयन्ति नीतयः नवीनता तथा कार्यक्षमता।

सः अजोडत् यत्, "वयं आशावादीः स्मः यत् बजट् २०२४-२५ लचील-आर्थिक-पुनरुत्थानस्य मञ्चं स्थापयिष्यति, व्यवसायान् सशक्तं करिष्यति, भारतस्य विकास-प्रक्षेपवक्रतायां च योगदानं दास्यति" इति।

वित्तमन्त्री निर्मला सीतारमणः २०२४-२५ तमस्य वर्षस्य पूर्णं बजटं २३ जुलै दिनाङ्के प्रस्तुतं कर्तुं निश्चितः अस्ति।