२०२३-२४ वित्तवर्षे ८६,८३८.३५ कोटिरूप्यकाणां राजस्वं प्राप्तम् इति अपि मन्त्रालयेन सूचितम्।

भारतीयरेलवे इत्यस्मिन् वृद्धिः चालूवित्तवर्षे अपि निरन्तरं वर्तते यत्र अस्मिन् वर्षे जूनमासे कुलमालभारभारः १३५.४६ मिलियनटनः अभवत् यत् गतवर्षस्य तस्मिन् एव मासे १२३.०६ मिलियनटनस्य तदनुरूपस्य आकङ्क्षायाः अपेक्षया १०.०७ प्रतिशतं दृढं वृद्धिं प्रतिनिधियति।

अस्य कुलमालवाहनस्य ६०.२७ मिलियनटनं घरेलु अङ्गारस्य भागः आसीत्, आयातितः अङ्गारः ८८.२ मिलियनटनः आसीत् ।

मन्त्रालयस्य वक्तव्ये उक्तं यत्, “भारतीयरेलवे अपि वित्तवर्षे २०२३-२४ मध्ये १३.८ प्रतिशतं वृद्धिं कृत्वा पटलनवीकरणे प्रभावशालिनीं वृद्धिं कृतवती अस्ति, येन कार्यक्षमतायाः सुरक्षायाश्च सुधारे योगदानं प्राप्तम्।

२०२२-२०२३ वित्तवर्षे रेलमार्गेण ५,२२७ पटलकिलोमीटर् (टीकेएम) नवीनीकरणं कृतम् । २०२३-२०२४ वित्तवर्षे ५९५० ट्रैक टीकेएम इत्यस्य नवीनीकरणं कृतवान् ।