सोमवासरे आईएएनएस-सङ्गठनेन सह विशेषवार्तालापेन प्रायः २० प्रतिनिधिमण्डलस्य नेतृत्वं कुर्वन् शुल्जे वैश्विकचुनौत्यस्य समाधानार्थं भारतस्य संलग्नतायाः वर्धमानं महत्त्वं, भारतस्य जर्मनी-देशस्य च मध्ये विशेषतया नवीकरणीय ऊर्जायाः क्षेत्रेषु च सहकार्यस्य सम्भावनायाः विषये च बलं दत्तवान् कुशलश्रमः ।

"वयं भारतस्य जर्मनी-देशस्य च संयुक्तं बलं आनेतुं इच्छामः। अस्माकं समीपे तान्त्रिकज्ञानं अस्ति तथा च तत् अस्मिन् विपण्ये आनेतुं शक्यते। वयं हरित-ऊर्जायां प्रारम्भे एव निवेशं कृतवन्तः, अस्माकं कृते तान्त्रिक-विशेषज्ञता च अस्ति" इति शुल्जे अवदत्।

सा उल्लेखितवती यत् सौरशक्तिः उभयराष्ट्रानां कृते प्रमुखः क्षेत्रः अस्ति । "सौरपटलः एकः महत्त्वपूर्णः पक्षः अस्ति यस्मिन् वयं ध्यानं दातुम् इच्छामः। वयं एकस्मिन् खिलाडिने पिन कर्तुं न शक्नुमः, भारतं च सौरपटलस्य द्वितीयः बृहत्तमः उत्पादकः अस्ति।"

शुल्जे इत्यस्य यात्रा तदा अभवत् यदा जर्मनीदेशः भारतेन सह स्वसाझेदारीं सुदृढं करोति, यस्मिन् २०२२ तमे वर्षे प्रधानमन्त्री नरेन्द्रमोदी, संघीयकुलाधिपतिः ओलाफ् श्कोल्ज् च हस्ताक्षरितवन्तः।

स्वस्य यात्रायाः भागरूपेण शुल्जे भारतस्य नवीन-नवीनीकरणीय-ऊर्जा-मन्त्रालयेन (MNRE) आयोजिते RE-INVEST नवीकरणीय-ऊर्जा-निवेशक-सम्मेलने जर्मनी-देशस्य प्रतिनिधित्वं कुर्वती अस्ति अस्मिन् वर्षे भागीदारदेशः जर्मनीदेशः नवीकरणीय ऊर्जायाः अन्येषु च स्थायित्वलक्ष्येषु भारतेन सह अधिकं संलग्नः भवितुम् उत्सुकः अस्ति ।

भ्रमणस्य हृदये हरित-नौकायानस्य विषये नवीनं ध्यानं वर्तते । समुद्री-उद्योगे स्थायि-प्रथानां महत्त्वं रेखांकयन् शुल्जे इत्यनेन उक्तं यत्, "हरित-नौकायानम् अन्यः पक्षः अस्ति यस्मिन् वयं ध्यानं दातुम् इच्छामः, भारतस्य सन्दर्भे।"

शुल्जे ऊर्जाक्षेत्रे लैङ्गिकसमानतायाः महिलासशक्तिकरणस्य च चर्चां कृतवान्, जर्मनीदेशस्य कुलपतिः ओलाफ् श्कोल्ज् इत्यस्य प्रशासनं नेतृत्वभूमिकासु महिलानां प्रचारं करोति इति बोधयन्। "ओलाफ् नारीवादी अस्ति। सः कार्ये महिलानां प्रचारं करोति। ऊर्जाक्षेत्रे अस्माकं महिलानां जालम् अस्ति। एतत् शक्तिशालिनां महिलानां कार्यम् अस्ति।"

सम्मेलने १०,००० तः अधिकाः प्रतिभागिनः आकर्षिताः, येषु प्रमुखाः सर्वकारस्य, उद्योगस्य, वित्तस्य च आँकडा: आसन् । यतो हि भारतं नवीकरणीय ऊर्जाक्षमतां विशेषतः सौरशक्तिं विस्तारयितुं योजनां करोति तथा जर्मनीदेशः अस्मिन् संक्रमणे सहकार्यं कर्तुं उत्सुकः अस्ति । जर्मनीदेशे सम्प्रति भारते २००० तः अधिकाः कम्पनयः कार्यं कुर्वन्ति, येषु २०० कम्पनयः केवलं ऊर्जाक्षेत्रे एव सन्ति । गुजरातदेशस्य विश्वस्य बृहत्तमः सौरउद्यानः जर्मननिवेशकानां कृते पर्याप्तं रुचिं प्राप्तवान् अस्ति ।

शुल्जे इत्यनेन भारतस्य युवानां कार्यबलस्य महत्त्वपूर्णां भूमिकां विशेषतया जर्मनीदेशस्य कुशलश्रमिकाणां अभावस्य निवारणे अपि प्रकाशिता । "भारतस्य औसतवयः २० वर्षेषु अस्ति, जर्मनीदेशस्य च ४० वर्षेषु अस्ति। अतः वयं भारतं जर्मनकम्पनीनां कृते कुशलश्रमशक्तिम् अपि मन्यामहे। वयं बहु व्यावसायिकप्रशिक्षणं कुर्मः, येन द्वयोः देशयोः साहाय्यं भवति।

जर्मनीदेशः २०३५ तमे वर्षे ७० लक्षं कुशलव्यावसायिकान् नियुक्तं कर्तुं निश्चितः अस्ति, यस्य महत्त्वपूर्णः भागः भारतात् अपेक्षितः अस्ति । रोजगारसंशोधनसंस्थायाः (IAB) अनुसारं देशस्य वर्धमानश्रममागधानां पूर्तये कोटिकोटिकुशलकार्यकर्तृणां आवश्यकता भविष्यति। जर्मनीदेशस्य श्रममन्त्री भारतीयव्यावसायिकानां उच्चमागधां प्रकाशितवान्, जर्मनीदेशस्य कार्यबलस्य महत्त्वपूर्णकौशलस्य अन्तरालस्य पूरणार्थं भारतं प्रमुखं स्रोतः इति स्वीकृतवान्।

कार्बन-उत्सर्जनस्य न्यूनीकरणस्य, स्थायि-विकासस्य प्रवर्धनस्य च साझीकृत-लक्ष्यं कृत्वा भारतं जर्मनी-देशं च अनेकेषु मोर्चेषु सङ्गतौ स्तः । शुल्जे इत्यस्य भ्रमणस्य उद्देश्यं अस्ति यत् एतत् सहकार्यं गभीरं कर्तुं, सहकार्यस्य नूतनान् अवसरान् अन्वेष्टुं च। "जर्मनीदेशस्य विकासमन्त्रालयः भारते नवीकरणीय ऊर्जायाः विपण्यस्य विकासे निवेशवातावरणस्य सुधारणे च बहुवर्षेभ्यः संलग्नः अस्ति। जर्मनीदेशस्य कम्पनीभ्यः एतस्याः सुप्रतिष्ठायाः एतेभ्यः निवेशेभ्यः च लाभः प्राप्तः, तेषां लाभः च निरन्तरं भविष्यति। एतत् स्पष्टं भवति अस्मिन् सम्मेलने जर्मनीदेशस्य निजीक्षेत्रस्य महत्त्वपूर्णा रुचिः” इति सा अवदत्।