भारतस्य जोहान्सबर्ग्-नगरं २०१३ तः दक्षिण-आफ्रिका-देशस्य वाहन-उद्योगस्य वाहन-आयातस्य शीर्ष-उत्पत्ति-देशः अभवत् इति वाहन-व्यापार-परिषदः BRICS+ Research Report 2024 इत्यस्मिन् कथयति

यतो हि भारतं विभिन्नैः ब्राण्ड्-द्वारा लघु-प्रवेश-स्तरीय-वाहनानां वैश्विक-केन्द्रत्वेन स्थापितं यत् आन्तरिक-विपण्ये विक्रयस्य अधिकांशं भागं गृह्णाति इति प्रतिवेदने उक्तम्।

टाटा, महिन्द्रा च दक्षिण आफ्रिकादेशे स्वस्य वाहन-उत्पादानाम् दृढतया स्थापनां कृतवन्तौ । महिन्द्रा-कार्यकारीभिः अपि बहुवारं पुनः पुष्टिः कृता यत् दक्षिण-आफ्रिका भारतात् बहिः तेषां “द्वितीयं गृहम्” अस्ति यतोहि डरबन्-नगरे उत्पादन-रेखा सहितं प्रमुखनिवेशानां कारणात्

चीनदेशः भारतं च २०१० तः दक्षिण आफ्रिकादेशस्य वाहन-उद्योगस्य शीर्ष-१० व्यापारिक-साझेदारयोः द्वयोः रूपेण निरन्तरं दृश्यते, मुख्यतया वाहन-आयातस्य वर्धमानस्य स्तरस्य कारणात्

अद्यतनतरप्रवेशकः चीनदेशः २०२२ तः वाहनानां आयातानां द्वितीयबृहत्तममूलदेशत्वेन स्वस्थानं सुदृढं कृतवान् यतः आर्थिकरूपेण बद्धाः उपभोक्तारः घरेलुबाजारे अधिकसस्तीनां मॉडलविकल्पानां प्रति गुरुत्वाकर्षणं कृतवन्तः, यदा तु देशः पश्चात्विपण्यभागानाम् अपि शीर्षदेशः अभवत् २०१८ तः आयातः इति प्रतिवेदने उक्तम्।

“२०२३ तमे वर्षे वाहनव्यापारसन्तुलनं भारतस्य पक्षे बहुधा तिर्यक् अभवत् यत्र आयातनिर्यातमूल्यानुपातः ९७,७ प्रति १, चीनदेशेन ५६,८ प्रति १, ब्राजीलदेशे च २,६ प्रति १” इति प्रतिवेदने उक्तम् तया ब्रिक्स-राष्ट्रेभ्यः पूरक-अन्वेषणस्य, अनुभवानां साझेदारी-करणस्य, वाहन-व्यापारे निवेश-सम्बद्धेषु विषयेषु च क्षमता-निर्माणस्य प्रवर्धनस्य आवश्यकतायाः पहिचानः कृतः

प्रतिवेदने उक्तं यत् दक्षिण आफ्रिकादेशस्य ब्रिक्स्-संस्थायां (ब्राजील्, रूस, भारतं, चीनं, दक्षिण आफ्रिका च) प्रवेशेन देशस्य अन्तर्राष्ट्रीयकदम्बः, एतेषां प्रमुखानां आर्थिकशक्तीनां सह व्यापारः आर्थिकसम्बन्धः च वर्धितः।

२०१० तमे वर्षे दक्षिण आफ्रिका ब्रिक्स्-सङ्घस्य सदस्यतायाः अनन्तरं २०१० तः २०११ पर्यन्तं चतुर्णां भागीदारदेशानां सन्दर्भे वाहननिर्यातस्य वृद्धिः अभवत्, यस्य कारणं तस्मिन् समये दक्षिण आफ्रिकादेशस्य वाहन-उत्पादानाम् अभिरुचिः वर्धिता इति भवितुम् अर्हति

परन्तु २०१० तः २०२३ पर्यन्तं भारतस्य सन्दर्भे वाहननिर्यातस्य न्यूनता अभवत् यदा ब्राजील्, चीन-रूसयोः कृते वृद्धिं प्रतिबिम्बितमपि २०२३ तमे वर्षे घरेलुवाहन-उद्योगस्य कुल-अभिलेख-निर्यात-राजस्वस्य सन्दर्भे निर्यातः नगण्यः एव अभवत्

प्रतिवेदने अस्य कारणानि उद्धृतानि यत् “ब्रिक्सदेशैः सम्बद्धं उदासीननिर्यातप्रदर्शनं व्यापकं विपण्यं आर्थिकं च परिस्थितयः, वाहननीतिकारकाः, शुल्कपरिपाटाः तथा च दक्षिण आफ्रिकादेशे निर्मितविशिष्टप्रीमियमयात्रीकारमाडलानाम् बक्कीनां च अनुकूलाः न सन्ति इति प्रासंगिकदेशप्रोफाइलः ” इति ।

“यथावत् वाहन-आयातस्य विषयः अस्ति, दक्षिण-आफ्रिका-देशं प्रति चतुर्णां देशानाम् ध्वनिवृद्धिः २०१० तः २०११ पर्यन्तं कृता ।२०१० तः २०२३ पर्यन्तं चीन-भारत-ब्राजील्-देशेभ्यः वाहन-आयातस्य महती मार्जिनेन वृद्धिः अभवत्” इति तत्र उक्तम्

प्रतिवेदने ते अवसराः साझाः कृताः येषां परिणामः दक्षिण आफ्रिकादेशस्य कृते भविष्यति यत् २०२४ जनवरीतः आरभ्य पञ्च अधिकदेशानां ब्रिक्स+-खण्डे प्रवेशः भविष्यति ।

“अन्य महत्त्वपूर्णाः उदयमानाः अर्थव्यवस्थाः सहितं २०२४ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् ब्रिक्स+-इत्यत्र समूहस्य विस्तारः वाहनक्षेत्रं सहितं विविधवैश्विक-उद्योगानाम् पुनः आकारं दातुं प्रतिज्ञां करोति

“नवसदस्यदेशानां एकीकरणेन ब्रिक्स+-अन्तर्गतं वाहन-आपूर्ति-शृङ्खलानां अनुकूलनं कर्तुं शक्यते । “ब्रिक्सः सम्भाव्यसदस्यानां विविधसमूहं आकर्षयति यतोहि अधिकसमतापूर्णं वैश्विकं परिदृश्यं निर्मातुं प्राथमिक-प्रेरितसाझीकृता इच्छा अस्ति यत् बहवः देशाः सम्प्रति तेषां विरुद्धं पक्षपातपूर्णाः इति मन्यन्ते” इति प्रतिवेदने उक्तम्