अस्मिन् सप्ताहे अनेके कारकाः विपण्यं प्रभावितं करिष्यन्ति।

केन्द्रं जुलैमासे बजटं प्रस्तुतं करिष्यति तथा च तत्सम्बद्धं किमपि अद्यतनं मार्केट्-आन्दोलनं प्रभावितं करिष्यति। तदतिरिक्तं मानसूनस्य संस्थागतनिवेशकानां च प्रवाहदत्तांशः विपण्यस्य कृते महत्त्वपूर्णः भविष्यति।

वैश्विकमोर्चे चीनदेशस्य आँकडा, डॉलरसूचकाङ्कस्य गतिः, अमेरिकीबन्धकस्य उपजः च महत्त्वपूर्णाः भविष्यन्ति ।

चीनदेशस्य अद्यतनदत्तांशैः मिश्रितं चित्रं चित्रितम्, यत्र बाह्यमागधायां सशक्ततरं पुनरुत्थानं किन्तु घरेलु उपभोगः दुर्बलः दृश्यते । अपेक्षा अस्ति यत् औद्योगिकं उत्पादनं ६.७ प्रतिशतात् वर्षे वर्षे ६.४ प्रतिशतं यावत् न्यूनं भविष्यति। एषा किञ्चित् न्यूनता आपूर्तिशृङ्खलायां सम्भाव्यविषयान् अथवा वैश्विकमागधायां डुबकीम् प्रतिबिम्बयितुं शक्नोति।

स्वस्तिका इन्वेस्टमार्ट लिमिटेड् इत्यस्य अनुसन्धानप्रमुखः संतोषमीना इत्ययं कथयति यत्, "सम्प्रति निफ्टी २३,४०० तः २३,५०० यावत् प्रतिरोधस्य सामनां कुर्वन् अस्ति। न्यूनतायाः सन्दर्भे समर्थनं २३,२०० तः २३,१०० यावत् भवति। यदि निफ्टी २३,५०० तः उपरि गच्छति तर्हि सः उपरि गन्तुं शक्नोति।" २३,८०० यावत् २४,००० अपि यावत्” इति ।

मास्टर कैपिटल सर्विसेज लिमिटेड् इत्यस्य वरिष्ठः उपाध्यक्षः अरविन्दसिंह नन्दः अवदत् यत्, "बैङ्क निफ्टी ५०,००० इत्यस्य परिधितः परितः अस्ति। यदि सः ५०,२०० इत्यस्य स्तरं भङ्गयति तर्हि सः ५१,००० यावत् गन्तुं शक्नोति। ४९,५०० तः यावत् सशक्तः समर्थनक्षेत्रः अस्ति ४९,४०० यदि अधिकं क्षयः भवति तर्हि ४९,००० यावत् गन्तुं शक्नोति।"