सामाजिकमाध्यमेषु गृहीत्वा व्याजयन्ती मूवीज इत्यनेन घाटस्य पार्श्वे नदीतटं, मन्दिराणि च सह नूतनं पोस्टरं साझां कृतम्। 'मथुरायाः सोपानेषु कल्कि-विषयस्य अनावरणं २८९८ई.' इति पोस्टरे लिखितम् अस्ति ।

अस्य पोस्ट् इत्यस्य शीर्षकं अस्ति यत् "उत्तरप्रदेशस्य भगवतः कृष्णस्य जन्मस्थाने मथुरायां कल्कीविषयस्य अनावरणं। श्वः गीतं भविष्यति" इति।

डिस्टोपियन-विज्ञानकथा-एक्शन-चलच्चित्रस्य लेखकः निर्देशकः च नाग-अश्विनः अस्ति । व्यजयन्ती चलचित्रस्य अन्तर्गतं सी अस्वानी दत्तेन निर्मितं, हिन्दुशास्त्रेभ्यः प्रेरितम् अस्ति, तथा च एतत् चलच्चित्रं प्रलयोत्तरजगति, २८९८ ई.

अस्मिन् दिशा पतनी, ब्रह्मानन्दम्, शोभाना, सास्वता चटर्जी, पसुपतिः, मालविका नायरः च मुख्यभूमिकाः अभिनयन्ति ।

बिग् बी चलच्चित्रे अश्वत्थमा इत्यस्य भूमिकां निर्वहति, प्रभासः भैरवस्य रूपेण, कमलस्य च सुप्रीम यास्किन् इत्यस्य रूपेण, दीपिका गर्भवती प्रयोगशालाविषयस्य SUM-80 इत्यस्य रूपेण, दिशा च रॉक्सी इत्यस्य रूपेण च दृश्यते।

जूनमासस्य २७ दिनाङ्के एतत् चलच्चित्रं पर्दासु प्रदर्शितं भविष्यति।

कार्यमोर्चे प्रभासः अन्तिमे समये 'सालरः भागः १-युद्धविरामः' इति चलच्चित्रे दृष्टः । तदनन्तरं तस्य 'कन्नप्पा', 'द राजा साब', 'सालार्: भागः २-शौर्यङ्गपर्वम्' च पाइपलाइने सन्ति ।

अमिताभः अन्तिमे समये 'उनचाई', 'घुमर', 'गणपथ' इत्यादिषु चलच्चित्रेषु अभिनयम् अकरोत् । तदनन्तरं मेगास्टारस्य किट्टी-मध्ये तमिल-चलच्चित्रं 'वेट्टैयान्', 'द उमेश-क्रॉनिकल्स्' च अस्ति ।

सम्प्रति अभिनेत्रे रणवीरसिंहेन सह प्रथमसन्ततिः अपेक्षिता दीपिका अन्तिमे समये अनिलकपूरस्य, ऋतिकरोशनस्य च सह 'फाइटर' इति हवाई-एक्शन-चलच्चित्रे अभिनयम् अकरोत्

सा 'पथान', 'जवान', 'गेहराईयान', 'ब्रह्मास्त्र: प्रथमभागः – शिवः', '८३' इत्यादिषु चलच्चित्रेषु अपि अभिनयं कृतवती । तस्याः अनन्तरं 'सिंघम् अगेन्' इति अस्ति ।

यदा, दिशायाः अग्रिमः तमिल-काल्पनिक-एक्शन-चलच्चित्रं 'काङ्गुवा', तथा च 'वेल्कम् टु द जङ्गल्' इति तस्याः किट्टी-मध्ये अस्ति ।