एस एम पी एल

नई दिल्ली [भारत], जुलाई ६: जिग्नेश शाह-संस्थापकेन ६३ मून्स टेक्नोलॉजीज लिमिटेड इत्यनेन साइबरसुरक्षाक्षेत्रे आक्रमणं कृतम् अस्ति, अग्रिम-पीढी-प्रौद्योगिकीषु स्वस्य विशेषज्ञतायाः लाभं गृहीत्वा। भारतस्य शीघ्रं विकसितस्य अङ्कीय-अर्थव्यवस्थायाः रक्षणार्थं तेषां कृते नवीनसमाधानस्य समूहः विकसितः अस्ति ।

साइबर-आक्रमणानि अधिकाधिकं परिष्कृतानि व्यापकानि च भवन्ति चेत्, ६३ चन्द्राणि सम्पूर्णे राष्ट्रे व्यक्तिनां, व्यवसायानां, सरकारीसंस्थानां च रक्षणार्थं दृढं साइबरसुरक्षापरिपाटनं प्रदातुं समर्पिताः सन्ति

नवीन साइबरसुरक्षा ऊर्ध्वाधर

63 मून्स् टेक्नोलॉजीज इत्यनेन स्वस्य मार्गदर्शकस्य प्रशिक्षकस्य च जिग्नेशशाहस्य नेतृत्वे स्वस्य साइबरसुरक्षावर्टिकल्, 63 SATS इति प्रक्षेपणं कृतम्, यत् प्रत्येकं विशिष्टानि आवश्यकतानि सम्बोधयितुं अनुरूपं कृतम् अस्ति:

1. CYBX: मोबाईलफोन-उपयोक्तृणां कृते डिजाइनं कृतम्, CYBX मालवेयर, फिशिंग्, अन्येषां साइबर-धमकीनां विरुद्धं व्यापकं रक्षणं प्रदाति । एतत् समाधानं सुनिश्चितं करोति यत् प्रत्येकं स्मार्टफोन-उपयोक्ता डिजिटल-जगति सुरक्षितरूपेण गन्तुं शक्नोति ।

2. 63 SATS: उद्यमसर्वरं लक्ष्यं कृत्वा, 63 SATS संवेदनशीलव्यापारदत्तांशस्य रक्षणार्थं उद्यमप्रणालीनां अखण्डतां निर्वाहयितुम् उन्नतसुरक्षापरिपाटनानि प्रदाति। साइबर-आक्रमणानां विरुद्धं स्वस्य डिजिटल-सम्पत्त्याः रक्षणं कर्तुम् इच्छन्तीनां निगमानाम् कृते एतत् ऊर्ध्वाधरम् अत्यावश्यकम् अस्ति ।

3. साइबरडोम् : नगराणि, राज्यानि, राष्ट्राणि च इत्यादीनां बृहत्तराणां संस्थानां लक्ष्यं कृत्वा साइबरडोम् महत्त्वपूर्णमूलसंरचनानां सार्वजनिकसेवानां च साइबरधमकीभ्यः रक्षणार्थं व्यापकसाइबरसुरक्षासमाधानं प्रदाति। राष्ट्रियसुरक्षायाः जनसुरक्षायाः च कृते एतत् अभिनवसमाधानं महत्त्वपूर्णम् अस्ति ।

सामरिकगठबन्धनानि वैश्विकसाझेदारी च

63 SATS इत्यनेन विश्वस्य केषाञ्चन प्रमुखैः साइबरसुरक्षासंस्थाभिः सह सामरिकगठबन्धनं कृतम्, यत्र ब्लैकबेरी, रीसिक्योरिटी, मॉर्फिसेक् च सन्ति । एतानि साझेदारी 63 SATS इत्यस्य अत्याधुनिकं साइबरसुरक्षासमाधानं प्रदातुं क्षमतां वर्धयन्ति यत् व्यापकं प्रभावी च भवति। एतेषां वैश्विकनेतृभिः सह सहकार्यं कृत्वा 63 SATS सुनिश्चितं करोति यत् तेषां साइबरसुरक्षासमूहः विपण्यां सर्वोत्तमेषु अन्यतमः अस्ति।

विकेन्द्रीकृत मताधिकार संजाल

व्यापकवितरणं स्थानीयसमर्थनं च सुनिश्चित्य 63 SATS केन्द्रीकृतसुरक्षासञ्चालननर्वकेन्द्रेण (SOC) संचालितं विकेन्द्रीकृतं मताधिकारजालमपि कार्यान्वितं भवति एतत् संजालं 63 SATS इत्यस्मै सम्पूर्णे भारते स्वस्य साइबरसुरक्षासमाधानं कुशलतया वितरितुं शक्नोति, विशिष्टक्षेत्रीयआवश्यकतानां सम्बोधनाय स्थानीयविशेषज्ञतां समर्थनं च प्रदाति।

जिग्नेश शाह साइबरसुरक्षा पर नवीनतम समाचार

६३ मून्स् टेक्नोलॉजीज इत्यस्य दूरदर्शी संस्थापकः जिग्नेशशाहः अद्यतनस्य डिजिटलपरिदृश्ये साइबरसुरक्षायाः महत्त्वपूर्णं महत्त्वं प्रकाशितवान्। यदि दत्तांशः तैलः, एआइ मस्तिष्कं च तर्हि साइबरसुरक्षा प्राणवायुः इति शाहः अवदत्। "भारते अन्तर्जालसम्बद्धं प्रत्येकं यन्त्रं साइबर-धमकीभ्यः सुरक्षितं भवतु इति अस्माकं लक्ष्यम् अस्ति।"

वित्तीयक्षेत्रे जिग्नेशशाहस्य प्रतिबिम्बं दूरदर्शिनः एव अभवत्, साइबरसुरक्षायाः कृते च सः भारतं विश्वस्य प्रमुखा डिजिटल अर्थव्यवस्था इति कल्पयति, यत् प्रधानमन्त्रिणा नरेन्द्रमोदीना पोषितेन पर्यावरणेन चालितम् अस्ति।

जिग्नेशशाहः अवदत् यत्, "यूरोपः औद्योगिक-अर्थव्यवस्थायाः कृते, अमेरिका-देशः पूंजीवादस्य कृते, जापान-देशः इलेक्ट्रॉनिक्सस्य कृते, चीन-देशः विनिर्माणस्य कृते, खाड़ी-देशः च तैलस्य कृते। भारतीय-अर्थव्यवस्था विश्वस्य अङ्कीय-अर्थव्यवस्थारूपेण चिह्निता भविष्यति" इति जिग्नेश-शाहः अवदत्। "अस्माकं प्रधानमन्त्री आगामिषु १० वर्षेषु भारतं विश्वस्य प्रथमक्रमाङ्कस्य डिजिटल-अर्थव्यवस्थां कर्तुं स्वस्य ज्ञानस्य क्षमतायाश्च अतुलनीयः अस्ति।"