वाशिङ्गटन [अमेरिका], जस्टिन बीबरः यः पत्नी हैली इत्यनेन सह प्रथमं बालकं अपेक्षते, सः स्वपत्न्या सह आराध्यं चित्रं पातयन् प्रशंसकान् विस्मयेन त्यक्तवान्।

मंगलवासरे स्वस्य इन्स्टाग्राम-अकाउण्ट्-मध्ये गृहीत्वा जस्टिनः स्वस्य पत्नी हैली-इत्यस्य च हृदयस्पर्शी कृष्ण-श्वेत-चित्रं साझां कृतवान् ।

सरोवरस्य उपरि नौकायां गृहीतं चित्रं जस्टिनः हैली इत्यस्याः शिशुगुल्मस्य पालने चुम्बनं कुर्वन् दृश्यते ।

हैली कृष्णवर्णीयबिकिनी-चेकर-बाल्टी-टोपी-वस्त्रेण च दृश्यते, जस्टिनः तु पैटर्न्-युक्तं शॉर्ट्स्, लाइफ-जैकेट्, पश्चात्ताप-टोपी च क्रीडति ।

जस्टिनस्य इन्स्टाग्राम-पोस्ट्-मध्ये एकः फोटो-श्रृङ्खला अपि अन्तर्भवति स्म : चिप्स्-पुटं गृहीत्वा पाकशालायां शर्ट-रहितः जस्टिनः, तेषां कुक्कुरः पिग्गी लू क्रीम-रङ्गस्य सोफे अस्थिस्य आनन्दं लभते, गोल्फ-क्रीडाङ्गणस्य द्वौ फोटो, तेषां पिल्लायाः अन्यः स्नैपः, क जलदृश्यं, वर्णपुष्पचित्रं च।

https://www.instagram.com/p/C8qPlvIsnJA/?utm_source=ig_web_copy_link

इदं परिवारकेन्द्रितं पदं न्यूयॉर्कनगरे रविवासरे, जूनमासस्य २३ दिनाङ्के रोड्-पॉप्-अप-प्रक्षेपण-कार्यक्रमे हैली-महोदयस्य उपस्थितेः अनन्तरं भवति ।

ब्यूटी ब्राण्ड् संस्थापकः इन्स्टाग्रामे अस्य आयोजनस्य अनेकाः चित्राणि साझां कृतवती, यत्र कस्टम् लाक्वान् स्मिथ् ड्रेस्, मैग्डा बुट्रिम् ब्लेज़र् च स्वस्य बेबी बम्पं प्रदर्शितवती । "rh[?]de pocket sized pop up in NYC. ahhhhhhhhhhhhhhhhh! love you so much! @rhode," इति हैली इत्यनेन सोमवासरे, जूनमासस्य २४ दिनाङ्के स्वस्य पोस्ट् कैप्शनं कृतम्।

९ मे दिनाङ्के संयुक्तेन इन्स्टाग्राम-पोस्ट्-माध्यमेन स्वस्य गर्भधारणस्य घोषणायाः अनन्तरं हैली स्वस्य गर्भयात्रायाः विषये प्रशंसकान् अद्यतनं कुर्वती अस्ति

घोषणायाः भिडियोमध्ये हैली एन्थोनी वाकारेलो इत्यस्य सेण्ट् लॉरेण्ट् इत्यस्य श्वेतफीतावस्त्रं, फीतायुक्तं शिरःपट्टिकां च धारयति स्म यत् पर्दारूपेण अपि कार्यं करोति स्म ।

हैली इत्यस्याः प्रतिनिधिना गतमासे PEOPLE इत्यस्मै पुष्टिः कृता यत् सा षड्मासाधिका गर्भवती अस्ति।

गर्भघोषणायाः अनन्तरं एकः सूत्रः PEOPLE इत्यस्मै अवदत् यत् एषा वार्ता दम्पत्योः कृते अपारं आनन्दं जनयति। तेषां कृते सर्वे उत्साहिताः सन्ति इति स्रोतः अवदत्। "तेषां नाम अस्ति यत् ते सिद्धं मन्यन्ते। ते अपि नर्सरीं अलङ्कर्तुं आरभन्ते। ते शिशुं मिलितुं प्रतीक्षां कर्तुं न शक्नुवन्ति।"

२०१८ तमस्य वर्षस्य सितम्बर्-मासस्य १३ दिनाङ्के न्यूयॉर्क-नगरस्य न्यायालये विवाहं कृतवन्तौ जस्टिन्-हैली-योः मध्ये २०१९ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्के दक्षिण-कैरोलिना-देशे १५४ अतिथिनां सम्मुखे द्वितीयः समारोहः अभवत्