लॉस एन्जल्स [अमेरिका], गायिका हाल्सी स्वस्य नवीनतमं रिवेटिंग् नूतनं च एकलगीले 'द एण्ड्' इति स्वस्य स्वास्थ्यसङ्घर्षस्य विषये उद्घाटितवती ।

"दीर्घकथा लघु, अहं भाग्यशाली अस्मि यत् अहं जीवितः अस्मि" इति हाल्सी मंगलवासरे प्रातःकाले सामाजिकमाध्यमस्य पोस्ट् मध्ये लिखितवान्।

तस्मिन् पोस्ट् मध्ये हाल्से इत्यस्य चिकित्सायां विडियो, चित्राणि च समाविष्टानि आसन्, यदा तु कैप्शनं द ल्यूकेमिया एण्ड् लिम्फोमा सोसाइटी इत्यस्य अपि च लुपस् रिसर्च एलायन्स् इति द्वयोः अपि टैग् कृतम् इति वेरायटी इति वृत्तान्तः।

[उद्धरण]









इन्स्टाग्रामे एतत् पदं पश्यन्तु
























[/उद्धरण]

प्रथमे भिडियायां २९ वर्षीयः हाल्सी, यः she/the सर्वनामस्य प्रयोगं करोति, सा प्रत्यक्षवेदनायाम् तेषां पादौ मर्दयन् सोफे उपविशति।

"अहं वृद्धा इव अनुभूयते" इति ते अवदन्, "मया स्वयमेव उक्तं यत् अहं रोगी भवितुं वर्षद्वयं अधिकं ददामि" इति ।

"३० वर्षे मम पुनर्जन्मः भवति अहं च रोगी न भविष्यामि तथा च अहं सुपर हॉट् दृश्यते तथा च एतावता ऊर्जा भविष्यति तथा च केवलं त्रिंशत् वर्षेषु विंशतिवर्षं पुनः कर्तुं प्राप्स्यामि" इति सा अवदत्।

"द एण्ड्" इत्यस्य गीतं तथैव आक्रोशान् निवारयति यत् "अधुना प्रत्येकं द्वे वर्षे, एकः वैद्यः वदति यत् अहं रोगी अस्मि / एकं नूतनं युक्तिपुटं बहिः आकर्षयति / ततः च ते मयि स्थापयन्ति / प्रथमं च, मम एव आसीत् brain, then a skeleton in pain / मम च शिकायतुं न रोचते, परन्तु क्षम्यतां वदामि।"

यद्यपि सा सटीकं रोगं न प्रकटितवती तथापि सा ल्युपस् तथा ल्युकेमिया दानसंस्थाः टैग् कृतवती, प्रशंसकाः चिन्तिताः अधिकविवरणार्थं उत्सुकाः च अभवन् ।

हाल्सी पूर्वमेव तेषां स्वास्थ्यचुनौत्यस्य विषये निष्कपटः आसीत् । गायकस्य पूर्वं मुद्रा-आर्थोस्टेटिक-टैचीकार्डिया-सिण्ड्रोम (POTS), एहलर्स्-डान्लोस्-सिण्ड्रोम, स्जोग्रेन्-सिण्ड्रोम, मस्तकोशिक-सक्रिय-सिण्ड्रोम (MCAS) च इति निदानं कृतम् आसीत्