द्विनिमेषात्मकः ५४ सेकेण्ड् यावत् कालस्य 'स्टिल् द सेम्' इति भिडियो ऊर्जावानः ताजाः च रैप्, हिप-हॉप् ट्रैकः अस्ति, यः गायकेन अभिजयशर्मा इत्यनेन सह सहकारेण निर्मितः अस्ति । मूडी आर एण्ड बी तथा रैप ट्रैक भावनात्मकविरक्तिस्य विषयान् समाहितं कर्तुं गहनतया गच्छति।

किङ्ग् इत्यस्य पूर्वप्रकाशनस्य विपरीतम् अस्ति, अभिजयस्य न्यूनतमं निर्माणं च अत्र दृश्यते ।

गीतस्य विषये वदन् किङ्ग्, यः अद्यैव ७७ तमे कान्स् चलच्चित्रमहोत्सवे रेड कार्पेट् इत्यत्र भ्रमितवान् सः अवदत् यत्, " 'स्टिल् द सेम्' इति गीतं स्तरयुक्तं गीतम् अस्ति। प्रत्येकं श्रवणेन सह किञ्चित् नूतनं आविष्कारं प्रतीक्षते। एषः अनुभवः अस्ति यत् अहं शक्नोमि। t प्रतीक्षां कुर्वन्ति व्यजनं गोतां कर्तुं'।"

"अभिजयेन सह कार्यं रोमाञ्चकं आसीत्, वयं अस्मिन् गीते हृदयं, व्यस्ततां च पातयामः, शेषस्य एल्बमस्य कृते च तया बारं उच्चं स्थापितं। 'मोनोपोली मूव्स्' (एमएम) केवलं सङ्गीतात् अधिकं, एतत् आन्दोलनम् अस्ति" इति सः अजोडत् .

गीतस्य गीतं पूर्वसम्बन्धेभ्यः अग्रे गमनस्य संघर्षाणां विषये वर्तते, यत् राजानः हस्ताक्षरप्रमाणेन वितरितम् अस्ति । अभिजयस्य आकर्षक-हुकाः, राजानः हृदयस्पर्शी वचनं च चिन्तनात्मकं भावुकं च श्रवण-अनुभवं जनयति ।

अस्य संगीतस्य भिडियो अखिलेश वत्सः निर्देशकः अस्ति । किङ्ग्-अभिजययोः लिखितं रचितं च 'स्टिल द सेम्' इति गीतं स्ट्रीमिंग् कृत्वा किङ्ग् इत्यस्य यूट्यूब-पृष्ठे उपलभ्यते ।