नवीदिल्ली, नेशनल् कम्पनी लॉ ट्रिब्यूनल (एनसीएलटी) इत्यनेन सिम्भाओली शुगर्स् लिमिटेड् इत्यस्य विरुद्धं प्रायः षड् वर्षपूर्वं दाखिलायाः याचिकायाः ​​आधारेण दिवालियापननिराकरणस्य कार्यवाही आरभ्यत इति आदेशः दत्तः।

याचिका २०१८ तमस्य वर्षस्य सितम्बरमासे पूर्ववर्ती ओरिएंटलबैङ्क् आफ् कॉमर्स इत्यनेन दाखिला आसीत् यस्य विलीनीकरणं अधुना सरकारीस्वामित्वयुक्तेन पञ्जाब नेशनल् बैंकेन (PNB) कृतम् अस्ति ।

ऋणदाता दिवालियापन-दिवालियापन-संहितायां धारा ७ अन्तर्गतं कम्पनीविरुद्धं निगम-दिवालियापन-निराकरण-प्रक्रियायाः (CIRP) आरम्भं याचितवान् आसीत् ।

"... याचिका एनसीएलटी, इलाहाबाद पीठेन 11 जुलाई 2024 दिनाङ्कस्य आदेशेन स्वीकृता अस्ति" इति सिम्भाओली शुगर्स् शुक्रवासरे स्टॉक एक्सचेंजेषु दाखिले उक्तवती।

एनसीएलटी इत्यनेन अनुरागगोएलः अन्तरिमसंकल्पव्यावसायिकरूपेण नियुक्तः। एनसीएलटी-निर्णयेन सह कम्पनीयाः बोर्डः निलम्बितः अस्ति, तस्य संचालनं गोएलेन भविष्यति ।

एनसीएलटी-समीपे दाखिलस्य आवेदनस्य अनुसारं २०१७ तमस्य वर्षस्य नवम्बर्-मासस्य २२ दिनाङ्कपर्यन्तं डिफॉल्ट-राशिः १३० कोटिरूप्यकाणां अधिका आसीत् ।

अग्रणी शर्कराकम्पनी सिम्भाओली 'ट्रस्ट्' इति ब्राण्ड् अन्तर्गतं शर्करां विक्रयति, उत्तरप्रदेशे कारखानानि च सन्ति ।

कम्पनीयाः शेयर्स् २.४६ प्रतिशतं न्यूनीकृत्य बीएसई-मध्ये प्रत्येकं ३२.५८ रुप्यकाणि अभवन् ।