नवीदिल्ली[भारत], भारतीयकृषिसंशोधनपरिषदः-राष्ट्रीयब्यूरो आफ् मृदासर्वक्षणभूमिउपयोगयोजना (NBSS&LUP) इत्यनेन उर्वरककम्पनी कोरोमण्डेल इन्टरनेशनल् (CIL) इत्यनेन सह सहमतिपत्रं कृतम् अस्ति।

कोरोमण्डेल इन्टरनेशनल् इति कम्पनी सोमवासरे एकस्मिन् दाखिले एक्स्चेन्जं सूचितवती। महाराष्ट्रे विशेषतः विदर्भ-मराठवाडा-क्षेत्रेषु कृषकाणां लाभाय मृदापरीक्षा-आधारित-सस्य-पोषण-प्रबन्धनस्य उन्नतिं प्रसारयितुं अस्य सहकार्यस्य उद्देश्यम् अस्ति

साझेदारी एनबीएसएस एण्ड एलयूपी द्वारा उत्पन्नस्य मृदापरीक्षणाधारितदत्तांशसमूहानां तथा कोरोमण्डेलद्वारा प्रदत्तानां पोषणप्रबन्धनसमाधानानाम् उपयोगेन क्षेत्रे मृदास्वास्थ्यस्य सस्यस्य उत्पादकतायां च सुधारं करिष्यति।

अस्य सहकार्यस्य उद्देश्यं कृषकसमुदायस्य कृते उत्तमं समन्वयं, शोधविनिमयं, समर्थनं च पोषयितुं वर्तते ।

एमओयू हस्ताक्षरसमारोहे एन.जी. नागपुरस्य ICAR-NBSS&LUP इत्यस्य निदेशकः पाटिल् इत्यनेन ब्यूरो इत्यस्य पञ्चक्षेत्रीयकेन्द्रेषु ब्यूरो इत्यस्य जनादेशं क्रियाकलापं च प्रकाशितम्।

सः लक्ष्य-उन्मुख-विकास-दृष्टिकोणे बलं दत्तवान्, यत्र भू-संसाधन-सूची (LRI) इत्यस्मात् मृदा-आँकडानां उपयोगेन भू-पार्सल्-सूचनायाः आधारेण कृषकाणां सल्लाहकारः प्रदत्तः

कम्पनीयाः पक्षतः ज्ञापनपत्रे हस्ताक्षरं कृत्वा कोरोमण्डेल इन्टरनेशनल् इत्यस्य पोषकद्रव्यव्यापारस्य कार्यकारीनिदेशकः संकरसुब्रमण्यन् एसः कृषिसमुदायस्य उत्तमतायै मृदापरीक्षणदत्तांशस्य आधारेण संतुलितपोषणप्रबन्धनस्य महत्त्वं बोधितवान्।

सः महाराष्ट्रस्य भारतस्य च अन्येषु भागेषु एतां साझेदारीम् विस्तारयितुं इच्छां प्रकटितवान्, स्थलविशिष्टपोषकप्रबन्धनद्वारा इष्टतम-उर्वर-सिफारिशानां कृते ICAR-NBSS&LUP द्वारा उत्पन्नं मृदा-आधारितं डिजिटल-समाधानं प्रदातुं।

एतत् एमओयू कोरोमण्डेल इन्टरनेशनल् महाराष्ट्रे उन्नतपोषणस्य सस्यप्रबन्धनप्रथानां च परिचयं कर्तुं समर्थं करिष्यति, यत्र ICAR-NBSS&LUP द्वारा प्रदत्तानां मृदासूचनानाम्, कृषिपरामर्शानां च उपयोगः भवति। अस्याः परियोजनायाः भागत्वेन स्थलविशिष्टपोषणप्रदर्शनानि कृषकजागरूककार्यक्रमाः च क्रियन्ते।

प्रमाणीकृतपरिणामानां उपयोगः मोबाईल-अनुप्रयोगानाम् माध्यमेन निर्णय-समर्थन-प्रणालीनां (DSS) विकासाय भविष्यति, यत् सस्य-विकल्पेषु पोषक-प्रबन्धने च सहायतां करिष्यति |.

हस्ताक्षर-कार्यक्रमे अन्येषां कतिपयानां सहकारि-अवकाशानां चर्चा अभवत्, यत्र सटीक-कृषेः, कार्बन-कृषेः, जलवायु-स्मार्ट-कृषेः च कृते ड्रोन्-आधारित-अनुसन्धानं च अभवत् एताः चर्चाः सामान्यवैज्ञानिक-कृषक-केन्द्रित-विषयेषु केन्द्रीकृताः आसन्, यस्य उद्देश्यं अस्य साझेदारी-प्रभावस्य अधिकं वर्धनं भवति स्म ।