दुःखदवार्ता कोविड-१९ महामारीपश्चात् देशे महत्त्वपूर्णतया उच्छ्रितस्य घातकरोगस्य विषये ताजाः चिन्ताः उत्पन्नाः।

चतुर्णां पृथक् पृथक् घटनासु बुधवासरे यूपी' वाराणसीनगरस्य व्यायामशालायां ३२ वर्षीयस्य पुरुषस्य निधनं जातम्, राजकोट्-नगरे १७ वर्षीयस्य नाबालिगस्य मृत्युः अभवत्, हनुमानमाधिचौकक्षेत्रे निवसतः ४० वर्षीयस्य पुरुषस्य मृत्युः अभवत् गुरुवासरे हृदयघातस्य।

३४ वर्षीयः अन्यः पुरुषः गुजरातस्य नवसारीयां द्विचक्रिकायाः ​​सवारीं कुर्वन् हृदयघातेन मृतः ।

"यदा कदापि वयं जिमिंग्/व्यायामं आरभामः तदा तस्य क्रमिकः आरम्भः भवितुमर्हति, अवधिः डगमगातुम् अर्हति, प्रारम्भे न्यूनः भवेत् ततः क्रमेण च व्यक्तिस्य सहिष्णुतास्तरस्य सङ्गतिं कर्तुं ख वर्धयितव्यः," इति डॉ. मनीष अग्रवालः, सेनियो सल्लाहकारः हस्तक्षेपात्मकहृदयविज्ञानस्य प्रमुखः च पीएसआरआइ-अस्पताले इति आईएएनएस-सञ्चारमाध्यमेन उक्तम्।

सः अवदत् यत् वैद्यस्य मूल्याङ्कनेन कोरोनर धमनीरोगः, मधुमेहः, उच्चरक्तचापः, हृदयरोगस्य सशक्तः पारिवारिकः इतिहासः च इति किमपि जोखिमकारकं चेतयितुं शक्यते यत् कस्यापि अप्रियघटनानां निवारणे सहायकं भवितुम् अर्हति। तम्बाकूधूम्रपानं, लवणं, शर्करा, अस्वस्थतैलयुक्तानां जंकफूडानां सेवनेन सह अस्वस्थजीवनशैली, शून्यव्यायामः च देशे हृदयघातस्य प्रकरणानाम् वर्धनस्य केचन प्रमुखाः जोखिमकारकाः सन्ति

गतवर्षे गुजरातनगरे नवरात्रे गरबाकार्यक्रमेषु अनेके जनाः पतिताः, न्यूनातिन्यूनं १० जनाः हृदयघातेन मृताः इति कथ्यते। थ पीडितानां कनिष्ठः केवलं १७ वर्षीयः आसीत् ।

यदा हृदयघाताः दीर्घकालं यावत् भवन्ति तदा Covid virus तथा th vaccine इत्यस्य जोखिमकारकत्वेन अनुमानं कृतम् अस्ति।

ब्रिटिश-फार्मा-विशालकायस्य एस्ट्राजेनेका-संस्थायाः स्वीकारस्य समाचारानां मध्ये अपि एतानि मृतानि अभवन् यत् विश्वविद्यालयस्य ओ आक्सफोर्ड-सहकारेण विकसितः, भारते च कोविशील्ड् इति नाम्ना विक्रीयते, तस्य Covid-टीका रक्तस्य जठरस्य जोखिमं वर्धयितुं शक्नोति।

हृदयं प्रति गच्छन्तीनां धमनीनां संकुचनं कुर्वन्तः रक्तपिण्डाः श्रवणप्रकोपं जनयितुं शक्नुवन्ति ।