एकया महिलाशिक्षकायाः ​​चालितस्य प्रशिक्षणकेन्द्रे बालकाः ईसाईधर्मं परिवर्तयन्ति इति शिकायतां पुलिसैः प्राप्तस्य अनन्तरं एषः विषयः अग्रे आगतः।

राष्ट्रीयहिन्दुसेनायाः राज्यप्रमुखः दीपक मालवीयः शिकायतया आरोपितवान् यत् बेतुलस्य हमलापुरस्थानके प्रशिक्षणकेन्द्रस्य वेषेण धार्मिकपरिवर्तनकेन्द्रं चाल्यते।

जोशी पुलिसं न्यवेदयत् यत् बहुजनाः प्रशिक्षणकेन्द्रं गच्छन्ति स्म, तेषां क्रियाकलापाः शङ्किताः इव भासन्ते स्म। तत्र ये जनाः आगच्छन्ति स्म तेषु अधिकांशः बहिःस्थः आसीत्, येन स्थानीयजनानाम् मध्ये अलार्मः उत्पन्नः ।

सूचनानुसारं कार्यं कुर्वन् बेतुलजिल्लापुलिसः सोमवासरे छापामारीं कृत्वा प्रशिक्षणकेन्द्रात् न्यूनातिन्यूनं १२ बालकान् उद्धारितवान्। क्रिश्चियनधर्मस्य साहित्यं प्राप्तम् इति पुलिसैः दावितम् ।

"अभियानस्य कालखण्डे प्रशिक्षणकेन्द्रात् १२ बालकाः उद्धारिताः। पुलिसैः ईसाईधर्मसम्बद्धं किञ्चित् साहित्यमपि बरामदं कृतम् अस्ति... त्रयः जनाः मुकदमाः कृताः, तेषां प्रश्नोत्तरं च क्रियते" इति अतिरिक्तपुलिसअधीक्षकः कमला जोशी अवदत्।

मध्यप्रदेशे विशेषतः आदिवासीप्रधानक्षेत्रेषु अवैधधर्मपरिवर्तनस्य घटनाः बहुधा प्रचलन्ति। बालअधिकारसंरक्षणराष्ट्रीयआयोगेन अपि राज्ये बहुविधनिरीक्षणं कृत्वा एतस्य प्रथायाः जाँचः कृतः अस्ति।