जूनमासे जर्मनीदेशे प्रथमवारं ज्ञातः XEC इति KS.1.1 तथा KP.3.3 इति प्रकारयोः संयोजनम् अस्ति । समाचारानुसारं पूर्वं प्रबलं FliRT-प्रजातिं घातकविषाणुनाम् अतिक्रान्तवान् अस्ति ।

ओमाइक्रोन्-रूपान्तरस्य अयं तनावः सम्प्रति यूरोप-उत्तर-अमेरिका-एशिया-देशेषु "अतिवेगेन" प्रसरति ।

अधुना प्रायः ५५० नमूनानां सूचनाः प्राप्ताः, पोलैण्ड्, नॉर्वे, लक्जम्बर्ग्, युक्रेन, पुर्तगाल, अमेरिका, चीन इत्यादिभ्यः २७ देशेभ्यः अधुना नमूनानि ज्ञातानि सन्ति ।

"अस्मिन् सन्दर्भे XEC-रूपान्तरं अग्रिमपदं प्राप्तुं सर्वाधिकं सम्भाव्यते इति दृश्यते" इति अमेरिका-देशस्य कैलिफोर्निया-नगरस्य स्क्रिप्स्-अनुसन्धान-अनुवाद-संस्थायाः निदेशकः एरिक् टोपोल्-इत्यनेन X-इत्यत्र अद्यतन-पोष्ट्-मध्ये उक्तम्

विशेषज्ञानाम् अनुसारं XEC केचन नूतनाः उत्परिवर्तनानि सह आगच्छति ये अस्मिन् शरदऋतौ प्रसारयितुं साहाय्यं कर्तुं शक्नुवन्ति। परन्तु टीकाः गम्भीरप्रकरणानाम् निवारणे सहायकाः भवितुम् अर्हन्ति ।

X इत्यत्र एकस्मिन् पोस्ट् मध्ये मेलबर्न्-नगरस्य एकः आँकडा-विशेषज्ञः माइक हनी इत्यनेन उक्तं यत् XEC-तनावः "वर्तमान-प्रबल-रूपान्तराणां सम्भाव्यः अग्रिम-चैलेन्जरः" अस्ति ।

हनी इत्यनेन उल्लेखितम् यत् XEC इत्यनेन FLiRT, FLuQU, DEFLuQE इत्यादिभ्यः अन्येभ्यः रूपेभ्यः पूर्वमेव चार्जं कृतम् अस्ति ।

इन्फ्लूएन्जा, शीत इत्यादिषु सामान्यरोगेषु अनुभवितानां लक्षणानाम् सदृशानि लक्षणानि अस्य तनावस्य कारणं भवति इति कथ्यते ।

यद्यपि अधिकांशजनानां कतिपयेषु सप्ताहेषु एव स्वस्थता भविष्यति तथापि केषाञ्चन कृते स्वस्थतायै अधिकं समयः भवितुं शक्नोति, केषाञ्चन कृते आस्पतेः प्रवेशस्य आवश्यकता अपि भवितुम् अर्हति ।

यूके एनएचएस-अनुसारं अस्य रूपस्य फ्लू-सदृशाः लक्षणाः भवन्ति येषु उच्चतापमानं वा कंपकं (ठण्डं), नूतनं, निरन्तरं कासं, भवतः गन्धस्य वा स्वादस्य वा इन्द्रियस्य हानिः वा परिवर्तनं वा, श्वासस्य तकलीफः, थकानः, शरीरस्य वेदना च सन्ति , भूखस्य हानिः इत्यादयः ।