स्वस्य फोटो-साझेदारी-मञ्चस्य माध्यमेन इन्स्टाग्राम-मध्ये ३९ लक्षं अनुयायिनः सन्ति, सनी एकं रील् स्थापितवान् यस्मिन् अभिनेता विभिन्नस्थानेषु यात्रायाः सारं दृष्ट्वा स्वस्य प्रेरणाविषये उक्तवान्

'अपने' प्रसिद्धि-अभिनेता "मम प्रेरणा: यथासम्भवं पृथिवीमातुः सह यथासम्भवं समयं व्यतीतव्यम्" इति शीर्षकं अपि लिखितवान् यत्र पर्वतानाम् वृक्षाणां च इमोजी-चित्रं लिखितम् ।

भिडियायाः आरम्भे सन्नी अवदत् यत्, “सुखं भावः। विश्वस्य शीर्षस्थाने इति भावः। महान् दिवसः भवतु” इति कृत्वा स्वस्य मृतकठिनव्यजनानाम् कृते उड्डयनचुम्बनेन समाप्तवान् ।

पश्चात्, भिडियो दृश्यते यत् सनी स्वस्य शिशिरस्य अवतारेन चालयति यतः अभिनेता हिमयुक्तस्य पर्वतमार्गस्य समीपे गच्छन् टोपीं, भूरेण कोटं, सर्वकालिकं श्रेष्ठं छायां च धारयन् दृश्यते

अग्रिमः शॉट् जलप्रपातस्य एकं दर्शनं दर्शयति पश्चात् पुनः क्लिप् शिशिरस्य पृष्ठभूमिं प्रति केन्द्रितः अस्ति यतः सनी स्वादिष्टैः पूरितं रोलं खादति। पश्चात् सनी विभिन्नस्थानेषु गच्छति, एकत्रैव पृथिवीमातुः सौन्दर्यं दर्शयति इति कारणेन क्लिप् अग्रे गच्छति ।

तस्मिन् भिडियायां सन्नी अपि तस्य उत्तमः अर्धः पूजा देओल् इत्यनेन सह अपि दृश्यते स्म । खण्डे पूजा सन्नी इत्यस्य उपरि हिमगदां क्षिपन्ती दृश्यते, तयोः प्रेम्णः आनन्दस्य च क्षणः साझाः भवन्ति ।

अपि च, जीवनस्य एतादृशस्य शान्तस्य शान्तस्य च चरणस्य वायुना पूर्णतया गहनतां प्राप्य अन्येषां मनमोहकस्थानानां अन्वेषणं कुर्वन् 'सालाखेन्' प्रसिद्धितारकं रीले प्रदर्शितम्।

सनी अपि हिमेन क्रीडन् अनेकानि झलकानि साझां कृतवान् यत् पर्वतीयप्रदेशेषु स्थितानां स्थानानां प्रति अभिनेतुः प्रेमं सूचयति।

अन्तिमखण्डे सनी बालकैः सह चित्राणि, तस्य पित्रा, पौराणिकः अभिनेता धर्मेन्द्रः, यात्रिकाणां समूहः, भारतस्य ध्वजः च साझां कृतवान् यत् शिलायां निर्मितम् आसीत् तथा च स्वस्य प्रियं मधुरं व्यञ्जनं जलेबी खादन् विडियो समाप्तवान्।

सनी इत्यस्य श्वासप्रश्वासयोः कृते पोस्ट् वायरल् जातस्य शीघ्रमेव प्रशंसकाः, तस्य भ्राता अभिनेता बॉबी देओल् इत्यादयः प्रसिद्धाः जनाः टिप्पणीविभागे स्वप्रेमस्य वर्षणं कृतवन्तः ।

बॉबी इत्यनेन पोस्ट् इत्यत्र असंख्याभिः हृदय इमोजीभिः सह टिप्पणी कृता।

'उदन पटोला' प्रसिद्धि-अभिनेता पोप्पी जब्बाल् हृदय-इमोजी-सहितं "एतत् मम स्मितं पुनः आनयत्" इति लिखितवान् ।

सनी देओल् सम्प्रति स्वस्य अग्रिमस्य चलच्चित्रस्य 'बॉर्डर् २' इत्यस्य सज्जतां कुर्वन् अस्ति यत् १९९७ तमे वर्षे निर्मितस्य तस्य चलच्चित्रस्य 'बॉर्डर्' इत्यस्य उत्तरकथा अस्ति, यस्य नेतृत्वं L.O.C कारगिलस्य प्रसिद्धनिर्देशकः जे.पी.दत्तः करोति इदानीं यावत् बहुप्रतीक्षितस्य उत्तरकथायाः कृते अभिनेतारः वरुणधवनः, दिलजीतदोसान्झः च रज्जुबद्धौ स्तः ।

'बॉर्डर् २' इत्यस्य अतिरिक्तं सन्नी अभिनेत्री प्रीति जिन्टा इत्यनेन सह 'लाहौर १९४७' इत्यस्य भागः अपि भविष्यति । ‘चाइना गेट’-प्रसिद्धनिर्देशकः राजकुमारः सन्तोशीः नेतृत्वं करिष्यति इति आमिरखान-प्रोडक्शन्-इत्यस्य बैनरेण पौराणिक-अभिनेता आमिर-खान-इत्यनेन अस्य चलच्चित्रस्य बैंकरोलः कृतः अस्ति