अन्तरिक्षक्षेत्रे नूतनानां उद्यमिनः गैरसरकारीसंस्थानां च (एनजीई) प्रमुखप्रवर्धनरूपेण पीएम मोदीसर्वकारेण केन्द्रीयबजटे अन्तरिक्षप्रौद्योगिक्याः प्रचारार्थं १,००० कोटिरूप्यकाणां उद्यमपुञ्जकोषस्य घोषणा कृता। आगामिषु १० वर्षेषु अन्तरिक्ष-अर्थव्यवस्थायाः पञ्चगुणं विस्तारं कर्तुं सर्वकारस्य निरन्तरं बलस्य भागः अस्ति एषा योजना ।

चन्द्रयानस्य सफलतां निमित्तं सर्वकारेण २३ अगस्तदिनाङ्के प्रथमः राष्ट्रिय-अन्तरिक्षदिवसः अपि आचरितः ।

अनुसन्धानस्य नवीनतायाश्च संस्कृतिं पोषयितुं महत्त्वपूर्णं कदमम् अङ्गीकृत्य जुलैमासे लोकसभा अनुसन्धन राष्ट्रिय अनुसन्धानप्रतिष्ठान (एएनआरएफ) विधेयकं, २०२३ पारितवती।विज्ञानं प्रौद्योगिकीमन्त्री जितेन्द्रसिंहेन प्रस्तावितं विधेयकं ५०,०००-रूप्यकाणां स्थापनां कर्तुं उद्दिश्यते। कोटिनिधिं कृत्वा सम्पूर्णे भारतस्य शैक्षणिकसंस्थासु अनुसन्धानविकासयोः "बीजं, वर्धनं, प्रवर्धनं च" भवति ।

पीएम मोदी इत्यस्य अध्यक्षतायां एएनआरएफ-शासकमण्डलस्य प्रथमा सभा भारतस्य विज्ञान-प्रौद्योगिकी-परिदृश्यस्य विषये चर्चायां, अनुसन्धान-विकास-कार्यक्रमानाम् पुनर्निर्माणं च केन्द्रीकृता आसीत्

विज्ञानं प्रौद्योगिक्यां च उन्नयनार्थं अन्यस्मिन् महत्त्वपूर्णे कदमे केन्द्रमन्त्रिमण्डलेन विज्ञानप्रौद्योगिकीविभागस्य (डीएसटी) अन्तर्गतं ‘विज्ञानधारा’ इति एकीकृतकेन्द्रक्षेत्रयोजनायां विलीनीकरणं कृतम्, यत्र १०,५७९.८४ कोटिरूप्यकाणां व्ययः अभवत् एकीकृतयोजनायाः त्रयः व्यापकाः घटकाः सन्ति ; अनुसन्धानं विकासं च; तथा नवीनता, प्रौद्योगिकीविकासः, परिनियोजनं च।

देशे नूतनस्य लघुउपग्रहप्रक्षेपणवाहनस्य (SSLV) रॉकेट -सर्वदा मिशनस्य उपरि पृथिवी-निरीक्षक-उपग्रहस्य (EOS-08) सफलप्रक्षेपणं अपि दृष्टम्

आपदाप्रबन्धनार्थं राष्ट्रियदत्तांशकोशः, ग्रामीणभूमिलेखानां कृते भुवनपञ्चायतद्वारं च सर्वकारेण स्थापितः अस्ति । पोर्टल् विकेन्द्रीकृतनियोजनाय अन्तरिक्षाधारितसूचनायाः समर्थनं करिष्यति तथा च पंचायतेषु तृणमूलस्तरस्य नागरिकान् सशक्तं करिष्यति।