२० सितम्बर् तः एप्पल् वॉच सीरीज १० इत्यस्य उपलब्धतायाः पूर्वं एफडीए इत्यस्य इशारा अभवत् ।

बहुप्रतीक्षितं विशेषता गतसप्ताहे iPhone 16 प्रक्षेपणसमये घोषितम् आसीत् तथा च watchOS 11 विमोचनस्य भागरूपेण आगमिष्यति।

“एतत् यन्त्रं निवेशसंवेदकसंकेतानां विश्लेषणार्थं सॉफ्टवेयर-एल्गोरिदम्-इत्यस्य उपयोगं करोति, निद्रा-अवरोधस्य जोखिम-मूल्यांकनं च प्रदाति । अस्य उद्देश्यं स्वतन्त्रं निदानं प्रदातुं, निदानस्य पारम्परिकपद्धतीनां (पॉलीसोमोग्राफी) प्रतिस्थापनं, निद्राविकारस्य निदानं कर्तुं चिकित्सकानाम् सहायता, अथवा एपनियानिरीक्षकरूपेण उपयोगः न भवति” इति अमेरिकी-एफडीए-संस्थायाः वक्तव्ये उक्तम्

शल्यक्रियायाः सिद्धान्तः निद्राविश्वासस्य आकलनाय शारीरिकसंकेतानां विश्लेषणस्य आधारेण भवति ।

एप्पल् इत्यस्य मते एतत् विशेषता निदानसाधनं नास्ति किन्तु उपयोक्तृभ्यः औपचारिकनिदानं अन्वेष्टुं प्रेरयिष्यति।

एप्पल् वॉच् इत्यस्य कृते स्लीप् एपनिया डिटेक्शन् फीचर् प्रथमम् अस्ति, यत् सीरीज् १० मॉडल् इत्यस्मात् आरभ्यते । एतत् Apple Watch Series 9, Apple Watch Series 10, Apple Watch Ultra 2 इत्यत्र समर्थितं भविष्यति ।

टेक् दिग्गजस्य मते उन्नतयन्त्रशिक्षणस्य, नैदानिक-श्रेणीयाः निद्रा-अवरोध-परीक्षायाः विस्तृत-दत्तांशसमूहस्य च उपयोगेन निद्रा-सूचना-एल्गोरिदम् विकसितम्

अभिनवः श्वसनविकारस्य मेट्रिकः उपयोक्तृणां निद्रां निरीक्षयिष्यति, निद्रायाः स्वरूपं विश्लेषयिष्यति तथा च श्वासप्रश्वासयोः सन्दर्भे तान् सूचयिष्यति

एप्पल् इत्यनेन उक्तं यत् श्वसनविकारस्य मेट्रिकः त्वरणमापकस्य उपयोगं करोति यत् निद्रायाः समये सामान्यश्वसनपद्धतेः व्यत्ययेन सह सम्बद्धानि कटिबन्धे लघुगतिः ज्ञातुं शक्नोति, ततः यदि मध्यमतः गम्भीरपर्यन्तं निद्राविश्वासस्य निरन्तरं लक्षणं दर्शयति तर्हि उपयोक्तृभ्यः सूचयति।

अमेरिकी-एफडीए-संस्थायाः अनुमोदनानन्तरं १५० देशेषु स्लीप् एपनिया-विशेषता प्रवर्तते । अन्ये मानकस्वास्थ्यविशेषताः यथा Afib alerts, cardio fitness, ECG app च, पूर्ववर्ती Apple Watch मॉडल् मध्ये अपि नवीनतम मॉडल् मध्ये वर्तन्ते