सोमवासरे सः अवदत् यत्, "अमितशाहः मम प्रतिज्ञां कृतवान् आसीत् यत् सः निर्वाचनसभायाः कृते बादशाहपुरम् आगमिष्यति। शीघ्रमेव तस्य सभायाः कृते समयः गृहीतः भविष्यति। एषा सभा सम्पूर्णे हरियाणादेशे नूतनः इतिहासः निर्मास्यति।"

बादशाहपुरविधानसभाक्षेत्रस्य भाजपाप्रत्याशी पूर्वमन्त्रिमण्डलमन्त्री सिंहः हरियाणादेशे तृतीयवारं क्रमशः सर्वकारं निर्मातुं गच्छति इति उक्तवान्।

सः अवदत् यत् २०१४ तः २०१९ पर्यन्तं भाजपा-नेतृत्वेन हरियाणा-सर्वकारे मन्त्रिमण्डलमन्त्री भूत्वा बादशाहपुर-सहितस्य सम्पूर्णे गुरुग्राम-मण्डले विकासकार्यं कृतवान्, यत् विगत-५० वर्षेषु अपि न कृतम्।

भाजपानेता सोमवासरे धनवास, खैतवास, सैदपुर, पाटली हाजीपुर, जदौला, मोहम्मदपुर ग्रामेषु आयोजितान् जनसभां सम्बोधयन् आसीत्।

सः अवदत् यत् पूर्वसर्वकारैः गुरुग्रामं लुण्ठितं यदा तु राज्ये भाजपासर्वकारस्य सत्तां प्राप्तस्य अनन्तरं विकासस्य साक्षी अभवत्।

भाजपानेता अपि अवदत् यत् १९६६ तमे वर्षे हरियाणा-राज्यस्य निर्माणसमये राज्ये सप्त मण्डलानि आसन्, तेषु गुरुग्रामः अपि अन्यतमः आसीत् ।

शेषषट् मण्डलानां विकासः अभवत् किन्तु हरियाणादेशस्य पूर्वसरकाराः गुरुग्रामस्य निरन्तरं अवहेलनां कुर्वन्ति इति सः अवदत्।

"ये २०१४ वर्षात् पूर्वं गुरुग्रामे निवसन्ति स्म ते अत्रत्यानां परिस्थितीनां विषये सम्यक् अवगताः आसन्। २०१४ तमे वर्षे भाजपासर्वकारस्य निर्माणानन्तरं सः मन्त्रिमण्डलमन्त्री अभवत्, अपि च बादशाहपुरेन सह सम्पूर्णस्य गुरुग्रामस्य समस्यानां समाधानं कर्तुं आरब्धवान्" इति सः प्रतिपादितम् ।

अत्र प्रत्येकं चौराहे यातायातस्य समस्या आसीत् अतः अतः तस्य समाधानार्थं ओवरसेतुः, अण्डरपासः च निर्मिताः इति सः अवदत्।

राजीवचौक, इफ्कोचौक, सिग्नेचर टावर, महाराणाप्रतापचौक इत्यादिषु चौराहेषु यत्र जनाः जामेषु अटन्तः घण्टाः यापयन्ति स्म, तत्र अधुना निमेषेषु एव यात्रां सम्पन्नं कर्तुं शक्नुवन्ति।

बादशाहपुर-एलिवेटेड् फ्लायओवर, द्वारका-एक्सप्रेस्वे इत्यादीनां सहस्राणां कोटि-मूल्यानां विकास-परियोजनानां अत्र आनेतुं तस्य केन्द्रीयमन्त्री नितिन-गडकरी-महोदयेन सह अनेकवारं मिलितव्यम् आसीत्

यतः बादशाहपुरस्य नेतृत्वं रावनरबीरसिंहस्य हस्ते आसीत्, तस्मात् सः एतानि परियोजनानि सहस्रकोटिमूल्यानि अपि गुरुग्रामं प्रति आनयत् ।

२०१९ तमे वर्षे बादशाहपुरस्य जनाः अत्र नेतृत्वं दुर्बलसर्वकाराय समर्पितवन्तः इति सः अवदत्।

सः सभायाः समये जनान् पृष्टवान् यत् गतपञ्चवर्षेषु बादशाहपुरे विकासस्य एकः इष्टका अपि विन्यस्तः अस्ति वा इति।

२०१४ तः २०१९ पर्यन्तं विकासकार्यस्य तुलने विगतपञ्चवर्षेषु किमपि न घटितम् इति भाजपानेता अजोडत्।