सीडीसी इत्यस्य नवीनतमस्य 'रोगः मृत्युदरः' इति साप्ताहिकप्रतिवेदने mpox-रोगेण पीडितानां ११३ जनानां विषये अध्ययनं कृतम् आसीत् ये २०२१-२२ मध्ये २२१ विमानयानेषु यात्रां कृतवन्तः

परिणामेषु ज्ञातं यत् १०४६ यात्रिकसंपर्केषु कश्चन अपि संक्रमितः न अभवत् ।

''अमेरिकादेशस्य जनस्वास्थ्यसंस्थाभिः अनुसृतेषु १०४६ यात्रिकसम्पर्केषु सीडीसी इत्यनेन कोऽपि गौणप्रकरणः न चिह्नितः'' इति प्रतिवेदने उक्तम्।

निष्कर्षाः सूचयन्ति यत् ''mpox-रोगयुक्तेन व्यक्तिना सह विमानयानेन यात्रा करणं संसर्गजोखिमं न भवति वा नियमितसंपर्क-अनुसन्धान-क्रियाकलापानाम् आवश्यकतां न ददाति'' इति

परन्तु CDC अनुशंसति यत् mpox संक्रमणयुक्ताः जनाः पृथक् कृत्वा यात्रायां विलम्बं कुर्वन्तु यावत् ते संक्रामकाः न भवन्ति ।

इत्थं च, सीडीसी इत्यनेन एतदपि दर्शितं यत्, रूपान्तराणां परवाहं विना, निष्कर्षाः MPXV इत्यस्य विषये प्रवर्तन्ते तथा च क्लेड् I तथा क्लेड् II mpox इत्येतयोः द्वयोः अपि समानरूपेण प्रसारः भवति

मुख्यतया, mpox-क्षत-संक्रमित-जनानाम् निकट-शारीरिक-अथवा आत्मीय-संपर्कद्वारा तथा च ''कमवारं संक्रामक-श्वसनस्रावस्य, fomites-इत्यस्य च माध्यमेन'' इति सीडीसी-संस्थायाः कथनम् अस्ति

एतत् तदा आगच्छति यदा वर्तमानः प्रकोपः मुख्यतया क्लेड् 1b इत्यनेन चालितः अस्ति, यः ऐतिहासिकरूपेण संक्रामकतायाः वर्धनेन सह सम्बद्धः अस्ति ।

सम्प्रति आफ्रिकादेशे तीव्रगत्या प्रसृतं मपोक्सं वयस्कानाम् बालकानां च संक्रमणं कृत्वा विश्वस्वास्थ्यसङ्गठनेन (WHO) वैश्विकस्वास्थ्य आपत्कालः इति घोषितम् अस्ति विशेषतः बालकानां मृत्योः अपि वर्धमानः अस्ति, येन वायुयानस्य चिन्ता उत्पद्यते ।

''तथापि निकटसंपर्ककाले स्थितिः भिन्ना भवति, यत्र श्वसनबिन्दवः अद्यापि भूमिकां निर्वहन्ति'' इति भारतीयचिकित्सासंघस्य राष्ट्रियकोविड-१९ कार्यदलस्य सहअध्यक्षः डॉ. राजीवजयदेवनः एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत्।

आफ्रिकादेशात् बहिः mpox इत्यस्य क्लेड् १b स्वीडेन्, थाईलैण्ड् च देशेषु प्रसृतः अस्ति यत्र अद्यावधि एकैकः प्रकरणः ज्ञातः अस्ति ।