वाशिङ्गटन, भारतं, अमेरिका च स्थानीयवैश्विकसमस्यानां समाधानार्थं मिलित्वा कार्यं कुर्वन्ति इति दक्षिण एशियादेशस्य सद्यः समाप्तयात्रायाः समये अमेरिकनस्य एकः वरिष्ठः अधिकारी अवदत् इति सोमवासरे मीडियाविज्ञप्तिपत्रे उक्तम्।

अमेरिकी अन्तर्राष्ट्रीयविकासवित्तनिगमस्य (डीएफसी) उपमुख्यकार्यकारी अधिकारी निशा बिस्वालः १०-१४ सितम्बर् यावत् मुम्बई-नवीनदिल्ली-देशयोः यात्रायाः समये प्रमुखवृद्धिविकासप्राथमिकतानां उन्नतिं कर्तुं राष्ट्रेण सह कार्यं कर्तुं च भारतेन सह डीएफसी-सङ्घस्य साझेदारीम् प्रकाशयति स्म विश्वस्य महत्त्वपूर्णानां आव्हानानां समाधानं कुर्वन्ति इति विज्ञप्तौ उक्तम्।

भारते स्थित्वा बिसवालः भारते किफायतीगृहऋणस्य टीकानिर्माणस्य च समर्थनाय नूतनानां डीएफसीनिवेशानां ७ कोटि अमेरिकीडॉलर्-रूप्यकाणां घोषणां कृतवान् इति तत्र उक्तम्।

सा अमेरिकी-भारतव्यापारपरिषदः (USIBC) भारतविचारशिखरसम्मेलने द्वयोः देशयोः व्यापकभारतप्रशांतक्षेत्रस्य च दीर्घकालीनवृद्धिं चालयितुं डीएफसी-सङ्घस्य सामरिकदृष्टेः विषये उक्तवती।

सा मिल्केन्-संस्थायाः आयोजित-कार्यक्रमे अपि उक्तवती यस्मिन् अमेरिकी-सार्वजनिकक्षेत्रस्य पेन्शन-कोष-कार्यकारीणां भारते निवेश-अवकाशानां अन्वेषणार्थं एकत्र आगताः आसन् |.

बिसवालः निजीक्षेत्रस्य नेताभिः सह गोलमेजसमारोहस्य आतिथ्यं कृतवान् यत् उदयमानबाजारेषु परियोजनानां वित्तपोषणार्थं अमेरिकी-भारतसहकार्यस्य विषये चर्चां कृतवान् तथा च स्वच्छ ऊर्जानिर्माणपरिकल्पनानां उन्नतिं कर्तुं मार्गाः इति मीडियाविज्ञप्तौ उक्तम्।

स्वयात्रायाः कालखण्डे बिस्वलः भारतीयसर्वकारस्य वरिष्ठनेतृभिः सह अपि मिलितवान्, येषु रिजर्वबैङ्कस्य गवर्नर् शक्तिकान्तदासः, एक्जिम्बैङ्कस्य प्रबन्धनिदेशकः हर्षबङ्गारी, एक्सिमस्य मुख्यमहाप्रबन्धकः टी डी शिवकुमारः च सन्ति