गुरुवासरे चलच्चित्रस्य टीजरस्य अनावरणं कृतम्, तत्र च दुष्टस्य क्रूरस्य च सम्राट् इत्यस्य th चरित्रे बॉबी प्रदर्श्यते।

टीजरस्य आरम्भः जनानां प्रवासेन भवति यतः ते चलच्चित्रे बॉबी इत्यस्य चरित्रस्य राज्यात् बहिः गच्छन्ति । ते यातनायाः अधीनाः भवन्ति यतः बॉबः एकः पाषाणहृदयः सम्राट् इति रूपं करोति यः थ खड्गस्य शासनं विश्वसिति।

पवा कल्याणेन निबन्धितेन शीर्षकपात्रेण सह टीजरः वीरशैल्या फ्रेमं प्रविश्य स्वस्य क्रेसेन्डोपर्यन्तं गच्छति। हृदये साहसं पार्श्वे शस्त्रं च कृत्वा सः चलच्चित्रे बॉबी इत्यस्य चरित्रस्य विरुद्धं युद्धं करोति ।

एतत् चलच्चित्रं बहुविवादानाम्, विलम्बस्य च विषयः अभवत् । २०१९ तमे वर्षे घोषितं चलच्चित्रं Th Covid-19 महामारीकारणात् अनेकनिर्माणविलम्बं कृतवान् । यथा हालस्य मीडिया-समाचारस्य अनुसारं निर्देशकः कृष्णजगरलामुदी, wh पूर्वं चलच्चित्रस्य पतनं कर्तुं कल्पितः आसीत्, सः निर्देशकरूपेण परियोजनायाः बहिः गतः अस्ति तथा च ए.एम.रथनामस्य पुत्रस्य ज्योतकृष्णस्य मार्गदर्शकरूपेण कार्यं करिष्यति इति कथ्यते।

इदं द्वितीयं उदाहरणं यदा कृष्णजगरलामुदी इत्यनेन ‘मणिकर्णिका: झान्सी-राज्ञी’ इत्यस्य पश्चात् परियोजनायाः निर्गमनं कर्तव्यम् आसीत् । ‘मणिकर्णिका: द क्वीन् आफ् झांसी’ इति चलच्चित्रेण निर्देशनरूपेण पदार्पणं कृतवती अभिनेत्री कङ्गना रणौतः परियोजनां सम्पन्नं कर्तुं कृशस्य बागडोरं स्वीकृतवती ।

कृष्णजगरलामुदी इत्यस्य ‘हरि हर वीर मल्लू’ इत्यस्मात् निर्गमनस्य आधिकारिकपुष्टिः निर्मातृभिः प्रतीक्षिता अस्ति।