साइबरसुरक्षाप्रयोगशाला अन्येषु स्वास्थ्यसेवा, फिन्टेक्, एयरोस्पेस् इत्यादिषु महत्त्वपूर्णक्षेत्रेषु सुरक्षासमाधानं विकसयिष्यति, परिनियोजनं च करिष्यति इति आईआईटी मद्रासः अवदत्।

प्रयोगशाला साइबरसुरक्षायां, विशेषतः मोबाईलप्रौद्योगिकीनां कृते शोधकार्यस्य उत्पादनं, व्यावसायिकीकरणं च इत्यत्र मार्केट्-रेडी बौद्धिकसम्पत्त्याः (IP) निर्माणे केन्द्रीभवति इति आईआईटी मद्रासः अजोडत्।

आईआईटी मद्रास परिसरे मंगलवासरे आईडीबीआई बैंकस्य प्रबन्धनिदेशकः मुख्यकार्यकारी च राकेशशर्मा इत्यनेन आईआईटी मद्रासस्य निदेशकः प्रो वी.

अन्तर्जालसंपर्कस्य स्वचालनस्य च तीव्रवृद्ध्या सह बैंकिंग्, वित्तं तथा बीमा, परिवहनं, सर्वकारः, विद्युत् तथा ऊर्जा, दूरसंचारः, तथा च सामरिकं सार्वजनिकं च उद्यमाः इत्यादयः बहवः महत्त्वपूर्णाः क्षेत्राः सूचनासञ्चारप्रौद्योगिक्याः उपरि पर्याप्तरूपेण निर्भराः सन्ति अनेन एतेषु आधारभूतसंरचनेषु हैकर्-द्वारा साइबर-आक्रमणानां विस्फोटः जातः ।

प्रयोगशाला अन्येषु च बैंकिंग, वाहन, विद्युत्, दूरसञ्चार इत्यादिषु उद्योगेषु नियोजितप्रणालीषु साइबरसुरक्षायां केन्द्रीभूता भविष्यति, प्रयोगात्मकमूल्यांकनमूल्यांकनव्यायामान् च करिष्यति। शोधकर्तारः परीक्षणार्थं परीक्षणप्रकरणानाम् अपि विकासं करिष्यन्ति, भेद्यतासंशोधनं करिष्यन्ति, कठोरीकरणमार्गदर्शिकानां परिकल्पने च सहायतां करिष्यन्ति स्म । एतेन वास्तविकसमये साइबरसुरक्षाजोखिमानां प्रबन्धने एण्टरप्राइज सिस्टम्स् इत्यस्य सहायता भविष्यति इति आईआईटी मद्रासः अवदत्।

“इयं उपक्रमः आईडीबीआई-बैङ्कस्य साइबर-धमकीनां सक्रियरूपेण निवारणाय, आँकडानां सूचनानां च सुरक्षां सुनिश्चित्य प्रतिबद्धतायाः प्रमाणम् अस्ति । वयं आशावादीः स्मः यत् एतादृशानां उपक्रमानाम् माध्यमेन वयं मिलित्वा सर्वेषां कृते अधिकं सुरक्षितं वातावरणं निर्माय सम्भाव्यधमकीनां पूर्वानुमानं, पहिचानं, निष्प्रभावीकरणं च कर्तुं शक्नुमः” इति शर्मा अवदत्।

“वित्तक्षेत्रं, अस्माकं देशस्य अर्थव्यवस्थायाः आधारं भवति इति महत्त्वपूर्णसूचनासंरचना इति कारणतः, नित्यं वर्धमानसङ्ख्यायां साइबरसुरक्षाचुनौत्यस्य सामनां कुर्वन् अस्ति। खतरा परिदृश्यस्य निरन्तरं अध्ययनं कुर्वन् प्रभावी सक्रियसंरक्षणतन्त्रैः सह बहिः आगन्तुं अतीव महत्त्वपूर्णम् अस्ति। आईआईटी मद्रासस्य आईडीबीआई च मध्ये एषः संयुक्तः प्रयासः अतीव समयसापेक्षः अस्ति तथा च वयं सुरक्षाचुनौत्यं व्यापकरूपेण सम्बोधयितुं आकांक्षामः” इति कामकोटी अवदत्।

I2SSL, IIT Madras, हार्डवेयर फायरवाल, विक्रयबिन्दु-उपकरणं, मोबाईल-बैङ्किंग् इत्यादीनां महत्त्वपूर्ण-अनुप्रयोगानाम् कृते प्रणाल्याः चतुराईपूर्वकं डिजाइनं कर्तुं योजनां करोति । स्मृतिसुरक्षितभाषाणां, टैग्ड् आर्किटेक्चरस्य उपयोगेन सुरक्षा प्राप्ता भविष्यति ये सूक्ष्मकणिकायुक्तप्रवेशनियन्त्रणं, स्मृतिगोपनं, स्वदेशीयरूपेण विकसितं विश्वसनीयमञ्चमॉड्यूल् (TPM) च प्रदास्यन्ति

आईआईटी मद्रासस्य अनुसारं क्रिप्टोग्राफीक्षेत्रे शोधकर्तारः क्रिप्टो-आदिमानां कृते हार्डवेयर-त्वरकानाम् विकासस्य दिशि कार्यं करिष्यन्ति यत्र सममित-असममित-कुंजी-गुप्तलेखनस्य अपि च उत्तर-क्वाण्टम्-गुप्तलेखनस्य च समावेशः अस्ति