नवीदिल्ली, इलेक्ट्रिक स्कूटरनिर्माता बाउन्स इन्फिनिटी शुक्रवासरे उक्तवती यत्, उत्तरस्य इलेक्ट्रिकवाहनानां (EVs) अनुबन्धनिर्माणार्थं Zapp Electric Vehicles Group इत्यनेन सह साझेदारी कृता अस्ति।

कम्पनीयाः विज्ञप्तौ उक्तं यत्, सम्झौतेः अन्तर्गतं बाउन्स् इन्फिनिटी इत्येतत् ज़ैप् इत्यस्य ईवी इत्यस्य अनुबन्धनिर्माणसेवाः प्रदास्यति इति कम्पनीयाः विज्ञप्तौ उक्तम्।

बाउन्स इन्फिनिटी स्वस्य भिवाडी-संयंत्रात् ज़ैप्-इत्यस्य विद्युत्-द्विचक्रीय-वाहनानां उत्पादनं करिष्यति, तथा च भारते विक्रयणार्थं स्वस्य उत्पादानाम् समरूपीकरणाय आवश्यकानि अनुमोदनानि प्राप्तुं ज़ैप्-ईवी-इत्यस्य समर्थनं करिष्यति इति तया अजोडत्

बाउन्स् इन्फिनिटी इत्यस्य मुख्यकार्यकारी सहसंस्थापकः विवेकानन्द हल्लेकारे इत्यनेन उक्तं यत्, "जैप् इत्यस्य अभिनव-उत्पाद-परिचयेन सह अस्माकं निर्माण-शक्तिं संयोजयित्वा वयं भारतं सम्पूर्ण-विश्वस्य कृते द्विचक्रीय-निर्माण-केन्द्रं कर्तुं लक्ष्यं कुर्मः।"

साझेदारीविषये टिप्पणीं कुर्वन् Zapp EV संस्थापकः मुख्यकार्यकारी च Swin Chatsuwan उक्तवान् यत्, "Bounce इत्यस्य निर्माणविशेषज्ञतायाः, भारते मार्केट्-उपस्थितिः च देशस्य प्रमुखेषु नगरीयक्षेत्रेषु Zapp इत्यस्य व्यावसायिक-प्रसारणं त्वरितं करिष्यति इति अपेक्षा अस्ति।

भारते ज़ैप् इत्यस्य i300 विद्युत् नगरीयमोटरसाइकिलस्य संयोजनं वितरणं च वर्धयितुं अस्य सहकार्यस्य उद्देश्यं वर्तते इति वक्तव्ये उक्तम्।

तदतिरिक्तं, द्वयोः कम्पनयोः सम्पूर्णे भारते ज़ैप्-उत्पादानाम् उपलब्धतां अधिकं वर्धयितुं वितरणसाझेदारी-संभावनायाः अन्वेषणं भविष्यति इति अत्र उक्तम्।

बाउन्स इन्फिनिटी इत्यस्य देशे ७० तः अधिकाः विक्रेतारः सन्ति तथा च सः स्वस्य स्वैप् नेटवर्क् अपि द्रुतगत्या स्केल करोति ।